SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रस्तावः। श्रीवस्तुपाल कम्पनम् । पित्रोभक्तिः कृपालुख, प्राज्यपुण्याय पञ्चकम् ॥१२॥ एतत्सूक्तमनुस्मरन्नरपतिः कारुण्यवारान्निधिः, शौचाचारविधानचरितम् । निर्मलवपुर्देवार्चनं निर्ममे । दानं पात्रगणे ददौ निरुपमां दीनेषु चक्रे कृपा, नन्तुं पादयुगं जगाम विरजास्तातस्य गेहाङ्गणे ॥१३॥ ततश्चौलुक्यभूपालः, प्रणयी विनयी नयी । पितुः पादाम्बुजं नत्वा, निविश्य च तदग्रतः ॥१४॥ देवतादत्तमादेशमाचचक्षे यथा॥७॥ स्थितम् । श्रुत्वाभाषिष्ट लावण्यप्रसादनृपतिनृपम् ॥१५॥ युग्मम् ॥ आदेशोऽयं ममाप्यासीद्दत्तो देवतया तया । द्विधा निशान्ते सुप्तस्य, मनाग्निद्रामुपेयुषः ॥१६॥ परस्परेण संवादाद्वेदवाक्यमिवानघम् । तं ज्ञाना मुमुदाते तौ, राजानौ जातविस्मयौ ॥१७॥ तस्मिन्नवसरे श्रीमान् , सोमेश्वर इति श्रुतः । तयोः कुलगुरुः प्रापत् , स्वस्त्यर्पणाय भूभुजोः ॥१८॥ यथार्हप्रतिपत्त्या तौ, सत्कृत्य * स्वपुरोहितम् । उदन्तं मुदितवान्ती, देवतादत्तमचतुः ॥१९॥ नृपादिष्टं तदाकर्ण्य, हृष्टोऽभाषिष्ट तद्गुरुः । युष्मत्पुण्यानुभावोऽयमु-* दियाय पुरातनः ॥२०॥ साक्षादाक्षायणी देवी, यद्दबा दर्शनं निजम् । प्रसन्नीभूय वक्तिम, कार्यमार्यजनोचितम् ॥२१॥ यतःप्रत्यक्षतां यत्रिदशा व्रजन्ति, नित्यं प्रसन्नाश्च महीभुजो यत् । यत्सम्पदो वेश्मनि सर्वकामास्तद्धर्ममाहात्म्यमुशन्ति सन्त (सम्यक्)॥ | ॥२२॥ अभङ्गभाग्यसौभाग्य, तदिम मत्रिणोद्वयम् । क्रियते देवतादिष्टं, भवद्राज्योदयप्रदम् ॥२३॥ न्यायनिष्ठो गुणैर्येष्टो, विशिष्टो बुद्धिसम्पदा। सचिवः प्राप्यते पुण्यैः, पृथुभिः पार्थिवैः परम् ॥२४॥ श्रियो देव क्षणात्पीते, क्षरन्ति क्षारवारिणी । यथा देहस्य लोकस्य, तथा न्यस्ते कुमत्रिणि ॥२५॥ न प्रजासु न भूपाले, धनं दुरधिकारिणि । नास्ये सर्पस्य रुधिरं, न च दष्टकलेवरे॥ | ॥२६॥ महामात्यबलादेव, देवस्याप्यतिदुर्लभाः । लेभे श्रीवनराजोऽपि, गुजरैश्वर्यसम्पदः ॥२७॥ देव्या निवेदितौ मत्रिपुङ्गवौ यौ | भवत्पुरः । राजव्यापारधौरेयौ, न्यायशास्त्रविचक्षणौ ॥२८॥ द्वासप्ततिकलादक्षौ, सर्वदर्शनवत्सलौ । जिनेन्द्रधर्मधौरेयौ, पुरुषोत्त ॥७॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy