________________
%%€3% 8888888888888888%€B8%
अर्णोराज इति ख्यातः सञ्जातः क्ष्मापतिस्तः । धामाधिकश्रियां धाम, कामरूपो वपुः श्रिया ॥९७॥ | युवां सम्प्रति राजानौ, पितापुत्रौ महौजसौ । लवणप्रसादवीरधवलौ स्थः स्थिरोदयौ ॥ ९८ ॥ कलिकालवशात्पापैर्मात्स्यन्यायपरैः परम् । पीड्यते गौरिव म्लेच्छैरधुनासौ वसुन्धरा ॥९९॥ युवां यदि तु कुर्वाथे, सचिवौ शुचिचेतसौ । श्रीमन्तं वस्तुपालं च, तेजःपालं च सोदरौ ॥ २०० ॥ राज्यप्रतापधर्माणां तदा वृद्धिदिने दिने । चतुरङ्गबलैः सार्धं, निःसन्देहं भवेत्तव ॥१॥ यतः - राजा नयज्ञः सचिवो विवेकी, यतिः क्षमावान् विनयी धनाढ्यः । विद्वान् क्रियावान् युवती सती च भवन्ति सर्वत्र महोदयाय || २ || अहं महणला देवी, ख्याताधिष्टायिका भ्रुवः । वदन्त्यस्मि भवत्पुण्यैराकृष्टा सर्वतोमुखैः ||३|| निगद्यैवं ततो देवी, तत्क्षणेन तिरोदधे । विद्युल्लतेव विद्योत्य, देहद्युत्या दिवस्तलम् ||४|| एवं खझोपलम्भेन, शुभंयुः पृथिवीपतिः । निद्रामुद्रां परित्यज्य, समुच्चिन्तितवानिति ॥५॥ अहो महोज्ज्वलैः | पुण्यैः, सद्यः कर्तव्य एव मे । दत्तो देव्योपदेशोऽयं, निवेश इव सम्पदाम् ||६|| यथा नेत्रं विना वक्त्रं, विना स्तम्भं यथा गृहम् । न राजते तथा राज्यं, कदाचिन्मन्त्रिणं विना ||७|| वेदविद्योज्झिता विप्राः, शीलहीना महर्षयः । मत्रिहीनाश्च भूपाला योऽमी मूलहारिणः ॥८॥ यतः
दृप्यद्भुजाः क्षितिभुजः श्रियमर्जयन्ति, नीत्या समुन्नयति मत्रिजनः पुनस्ताम् । रत्नावलिं जलधयो जनयन्ति किन्तु, संस्कारमत्र मैणिकारगणः करोति || ९ || सकलत्रे सुपुत्रे स्वाद्यया गेहे महोन्नतिः । प्राज्यकार्ये तथा राज्ये, सकलत्रे सुमत्रिणि ॥ १०॥ | वन्दिनां विजयध्वानैरातोद्यानां च निःखनैः । साकं ततः समुत्तस्थौ, राजा स्मेरमुखाम्बुजः || ११||| प्रातर्देवार्चनं पात्रदानं दीनानु१ शुभान्वितः । २ झवेरी ।
8888888888382888883X-X8388