________________
श्रीवस्तुपाल चरितम् ।
प्रथमः प्रस्तावः ।
॥६॥
चित्रं यो वामनस्थितिम् ।।८३॥ शत्रुञ्जये महातीर्थे, पूजार्थ यो जिनेशितुः । देवदाये कृतिश्रेष्ठो, ग्रामद्वादशकं ददौ ॥४॥
एकत्र दर्शनायेव, जगत्सौन्दर्यसम्पदाम् । त्रैलोक्यसुन्दरं नाम्ना, मन्दिरं योज पत्तने ॥८५।। तथा चक्रे महेशस्य, कैलाशा- चलसोदरम् । प्रासादं च प्रजानन्दप्रदं सिद्धपुरे पुरे ॥८६॥ युग्मम् ॥ यतः- यः कोटीळयमुन्नतो विरचयन् षट्नन्दसङ्ख्या गुरुद्रम्माणां मदनभ्रमावनिभृता दण्डेऽपिता निर्ममे । शम्भोरायतनं चतुर्दशशतैः पाञ्चालिकानां युतम् । दिव्यं सिद्धपुरे स सिद्धनृपतिर्जीयाजगन्मण्डनम् ॥८७॥ गिरिनारगिरौ तीर्थे, सजनव्यवहारिणा । नेमेर्जगत्रयोत्कृष्ट, यश्च चैत्यमचीकरत् ॥८८॥ [श्रीसिद्धपु| रे रम्ये,सिद्धनृपो देवमूरिगुरुवचसा । वेदद्वारं चैत्यं कारितवान् तूर्यगत्यर्थम् ॥१॥] द्रम्माणां कोटिरेकात्र, लक्षा द्वासप्ततिस्तथा । व्ययीकृता गुरुवर्णरीरिविम्बे मनोहरे (रीरिबिम्ब मनोहरैः)॥८९॥ [सं. ११९८ वर्षेचैत्यमिदं जातम् । सरः सहस्रलिङ्गाख्याख्यातं नन्दी सरोनिभम् । शम्भुवेश्म सहस्रेण तयोनिरमीमपत् ॥] पञ्चाशत्समा भूमान् , कुर्वन् राज्यमसौ भुवि । बभार सिद्धराजेति, विरुदं | वरदोऽर्थिषु ॥१०॥ कुमारपालभूपालः, कृपापीयूषसागरः । पट्टे तस्याभवत् श्रीमान् , विक्रमादित्यसन्निभः ॥९१॥ यतः-आज्ञावर्तिषु | मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दश प्रसृमरी मारिं निवार्योजसा। कीर्तिस्तम्भनिभांश्चतुर्दशशतीसङ्ख्याविहारांस्तथा,
कुला निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम् ॥१२॥ त्रिंशद्वर्षाणि कुर्वाणो, राज्यं मासाष्टकं तथा । एकातपत्रमैश्वर्य, जैनधर्मस्य | यो व्यधात् ॥९३॥ भूपालोजयपालोऽभूत्सप्तविंशतिवत्सरान् । अस्यां भुवि भयभ्रान्तीकृतविद्वेषिमण्डलः ॥९४॥ मासाष्टकं ततो* | वर्षत्रयं दिनद्वयं तथा । मूलराजाभिधो राजा, जज्ञे विज्ञेषु विश्रुतः ।।९५॥ एकं मासाधिकं वर्ष, चतुर्विंशतिवासरान् । भीमराजोऽभवद्राजा, रजोऽतीतयशास्ततः ॥१६॥
॥६॥