SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । सप्तमः प्रस्तावः। ॥१०८॥ |च समुल्लसद्गुणगणः किं वा बहु ब्रूमहे । श्रीमन्त्रीश्वर नूनमीश्वरकलायुक्तस्य ते युज्यते, बालेन्दु चिरमुच्चकै रचयितुं त्वत्तोपरः कः | क्षमः॥१९॥ तदुक्तिप्रीणितः श्रीमान् , समक्षं सर्वभूभुजाम् । पदोपवेशनं तेषां, निर्ममेऽसौ कृतोत्सवम् ॥२०॥ इतश्च-सपादलक्षदे| शश्रीशृङ्गारतिलकोपमे । पुरे नागपुरे पुण्ये, पुन्नागप्रवरोदये ॥२१॥ श्रीमानूकेशवंशेऽभृद्भूतलानन्दिवृत्तवान् । घुमौक्तिकं महातेजा, | मण्डनं क्षितियोषितः ॥२२॥ साधुदेहात्मजो ज्यायान् , पूणाहः साधुरुत्तमः । सुमन श्रेणिसंसेव्यो, नाकिनाथ इवान्वहम् ॥२३॥ मोजदीनसुरत्राणपट्टपत्न्यातिगौरवात् । स्वीकृतोबान्धवत्वेन, भङ्गुरेतरभाग्यभृत् ॥२४॥ चतुर्भिः कलापकम् ॥ अश्वाधीशगजाधीशनराधीशमहीभुजः । किङ्करा इव तिष्ठन्ति, यद्वेश्मद्वारि वारिताः ॥२५॥ येन पुण्यात्मना तीर्थयात्रा नेत्रोत्सवप्रदा । शास्त्रोक्तवि(वसतिर्वि)धिनाकारि, चिच्चेरनगरे पुरा ॥२६॥ पातसाहनृपादेशाद्राजचिह्नरलङ्कतः। प्रौढैः सङ्घाधिपः साकं, निःस्वानारवबन्धुरम् ॥२७॥ शत्रुञ्जयोजयन्ताद्रितीर्थयात्राचिकीर्षया । आगच्छन् स पुनः प्रापद्देशे चौलुक्यभूभुजः ॥२८॥ युग्मम् ॥ राजधानीपथं मुक्त्वा, स | शाखीश्वरविद्विषः । शङ्कया नृपतेस्तस्य, जगाम सरलाध्वना ॥२९॥ तत्स्वरूपं परिज्ञाय, विवेकविकसन्मतिः। विममर्श विखिन्नात्मा, वस्तुपालो निजे हृदि ॥३०॥ अहो कुकर्मणां प्रादुर्भावोजनि ममाधुना । यदेतन्नगरं त्यक्त्वा, श्रीदेवगुरुशोभितम् ॥३१॥ ____ सङ्घोऽस्ताघगुणाम्भोधिर्मान्यस्तीर्थकृतामपि । व्रजत्यन्याध्वना भीत्या, मन्येवत्याधिकारिणाम् ॥३२॥ धिगस्तु जीवितं पुंसा| मधिकारकजीविनाम् । येभ्यः सन्तोऽपि शङ्कन्ते, शाकिन्या इव दुधियः ॥३३॥ अत एव स्मृता शास्त्रे, दुर्गतिस्तु नियोगिनाम् । द्रुह्यन्ते यदमी प्रायः, पापाः पुण्यकशालिने ॥३४॥ न भयं भूपतेः क्वापि, लीलयैश्वर्यशालिनः। दुष्टाधिकारिणः किन्तु, लोकक्षुद्रगवेषिणः ॥३५॥ महतोऽपि महानेष, श्रीसङ्घस्तीर्थवम॑गः । पूजनीयो विशेषेण, दूरदेशागतः पुनः ॥३६॥ श्रीसङ्घस्तीर्थयात्रायां, ॥१०८॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy