________________
तदुक्तिविस्मितास्तेऽपि, भृशं निःस्पृहवृत्तयः। खलेखं प्रेषयामासुस्तयोः श्रावकपाणिना ॥३॥ गुणालिजन्महेतूना, तुलानां हृद्विपाटयन् । वंशाधिपरिस्फुर्त्या, किं हि जन विजृम्भसे ॥४॥ तदुक्त्यान्तभृशं विद्धो, मन्त्री तद्दर्शनोत्सुकः । तदीयं पौषधागारं, स्त|म्भतीर्थपुरे रहः ॥५॥ लुण्टयिखाखिलं वस्तु, कृबैकत्र न्यवेशयत् । श्रुखा तस्यागमं तेऽपि, दूनान्तःकरणा स्यात् ॥६॥ युग्मम् ।। श्रीमन्त्रीगुरुभिः साकमुदयप्रभसरिभिः। समीपं मन्त्रिणः प्राप्य, जगुराशीर्वचो यथा ॥७॥ तीर्थोद्धारधुरन्धर त्रिजगतीचिन्तैकचिन्तामणे, श्रीचौलुक्यनरेन्द्रराज्यरचनाविर्भावदीक्षागुरो । श्रीमन्त्रीश्वरवस्तुपाल ! नृपतिव्यापारभारक्षमे, किं धर्मस्थितिविप्लवोजनि जने भृजानितुल्ये खयि ॥८॥ उवाच सचिवः स्मिखा, भगवन् भवतः पुनः । धर्मकार्यदिदृक्षातो, विप्लवोऽयमजायत ॥९॥
निजानागमने हेतो, तैरुक्ते च यथास्थिते । क्षमिखा निखिलं वस्तु, मन्त्री तेषां समार्पयत् ॥१०॥ ततो नैकविधैः शुद्धः, | सिचयैः सचिवेश्वरः । सोऽथ पूजां व्यधात्तेषां, सन्तो नाश्चन्त्यनौचितम् ॥११॥ एकं वासः सुरेशैः कृतसुकृतशतैर्जन्मकाले जिनानां, | दत्तं दीक्षाक्षणे वा ध्वजवसनमथो एकमेवाम्बरं च । सूर्यादीनां ग्रहाणां पुनरपि विधिना दत्तमस्मिन् क्षणेऽसौ, सत्पात्रे भूरि यच्छन्नधरितमघवा नन्दताद्वस्तुपालः ॥१२॥ इत्युपदेशतस्तुष्टस्तेषां शास्त्रविदामसौ । सर्वेषां धर्मशास्त्राणामेकमादर्शमर्पयत् ॥१३॥ तस्मिनवसरे दीनो, द्विजातिः कश्चिदागतः । वस्त्रं देहि ममाप्येकं, तं ययाचे दयोदधिम् ॥१४॥ तदादेशात्तदासाद्य, वस्त्रे वस्त्राधिकारिणः। | एकमेवोद्धृतं स्थूलमिति तुष्टाव मन्त्रिणम् ॥१५॥ क्वचित्तूलं क्वचित्सूत्रं, क्वचित्कर्षासमेव च । देव ! बदरिनारीणां, कुटीतुल्या पटी मम ॥१६॥ मन्त्र्यादेशादसौ सप्तदश कृत्वा बभाण तत् । तावमुम्मसहस्राणि, सोऽदात्तस्मै प्रसत्तिमान् ॥१७॥ अन्यदा सचिवाधीशं, बालचन्द्रः कवीश्वरः। किश्चित्कार्यविशेषार्थी, तुष्टाव नृपसंसदि ॥१८॥ गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्वं पुन त्या त्वं