SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । ॥१०७॥ 888838% 24083-848384888888888888 Trasy पनान्यस्मै, सोदर्यः स्नेहमन्थराः । मनोरथातिगैर्दानैः सोऽपि ताः समतूतुषत् ॥ ८७॥ राजवर्गः समग्रोऽपि पौरैः सह प्रमोदिभिः । प्राभृतैः प्रीणयामास तं प्रजातङ्कहारिणम् ||८८ || द्रम्मेणापि तदा पुष्पं, तत्र मंत्रिमहोत्सवे । नैव प्रापि जनैः क्वापि, कटरे मन्त्रि| वैभवम् ॥ ८९ ॥ श्रीवस्तुपालेन बलान्निरस्तां तां दुस्तरामापदमाकलय्य । महोत्सवानामकृत प्रवृत्तिं, वीतोपसर्गः पुरवासिवर्गः ॥ ९० ॥ गृहे गृहे धातुरसानुलेपाः समन्ततः स्वस्तिकपङ्किमन्तः । विरेजिरे तूर्यवानुकूलाः, कुलाङ्गनामङ्गलगीतयश्च ॥ ९१ ॥ बभूव देवेषु विशेषपूजा, राजन्यमार्गेषु निषेकशोभा । विशेषहर्षः पुरपूरुषेषु, विशेषवेषश्च वधूजनेषु ॥९२॥ कवीश्वराणां प्रीणति (?) स्म वाणी, कर्णद्वयं कर्णसमस्य तस्य । सोऽपि प्रमोदं हृदयेषु तेषामुदारपाणी रचयाञ्चकार ।। ९३ ।। 888888888888888888833 दत्ते स्म तेभ्यः सचिवः कविभ्यः, प्रभूतमत्यद्भुतकीत्तिरर्थम् । आदत्त चिद्रूपतया निगूढमप्यर्थलेशं न तदुक्तमुक्तात् ॥९४॥ | कवीन्द्रशैलेन्द्र सरस्वतीनां विनिर्गतानां प्रसृतान् प्रवाहान् । आरुह्य भूमण्डलमासमुद्रमियत्तिं मन्त्रीश्वरकीर्त्तिहंसी ॥ ९५ ॥ गुरुत्वादन्यदा मन्त्री, वर्ण्यमानो मनीषिभिः । लज्जयाऽवाङ्गिराः सोमेश्वरेणाभाणि तद्यथा ॥ ९६ ॥ एकस्वं भुवनोपकारक इति श्रुखा सतां जल्पितं, लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्षसे वेद्मि तत्। वाग्देवीवदनारविन्दतिलक श्रीवस्तुपालप्रभो !, पातालाद्वलिमुद्दिधीर्षुर- | सकृन्मार्ग ध्रुवं, मृग्यसि (१) ॥९७॥ तत्पारिपार्श्विकश्रेणेर्दत्वा वर्षासनान्यसौ । तस्मै समर्पयलक्षं, द्रम्माणां प्रीतितस्तदा ॥९८॥ अथालङ्कारिणां मुख्याःः श्रीमन्माणिक्यसूरयः । समये तीर्थयात्राया, आहूता अपि मन्त्रिणा ||१९|| काव्यप्रकाश सङ्केतनिर्मितिव्यग्रमानसाः । नेयुः स्वयं न च प्रैषि, तैः कश्चिन्निजसंय्यतः ॥ १००॥ युग्मम् ।। तेषां लेखस्तदा प्रैषि, तेजःपालेन मन्त्रिणा आदेशाद्वस्तुपालस्य, किञ्चिद्वक्रोक्तिगर्भितः ॥ १ ॥ उत्प्लुत्योत्प्लुत्य पुनर्निपतति तत्रैव तत्रैव । वटकूपकूपमध्ये, निवसति माणिक्यमण्डूकः ॥२॥ सप्तमः प्रस्तावः । ॥१०७॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy