SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ********** * | ॥६९॥ युग्मम् ॥ मातुः कुमारदेव्यास्तु, गजारूढातिनिर्मला । मूर्तिस्तत्र क्रमात्तेजःपालेन विदधे पुनः ॥७०॥ गाङ्गेयरसितं सप्तधटीताम्रमयं तथा। कुमारपालभूपालचैत्येऽसौ कलशं न्यधात ॥७१॥ चैत्येऽथाहडदेवस्य, निर्मिते मुखमण्डपे । न्यधात् श्रीनेमिनाथस्य, मृत्तिं धातुमयीमसौ ॥७२॥ कोरटावालगच्छीयचैत्ये चन्द्रप्रभं जिनम् । सण्डेवालवसतौ, कायोत्सर्गिजिनद्वयम् ॥७३॥ श्रीसान्तूबसतो जीर्णोद्धारं मन्त्री व्यधादयम् । हेमकुम्भं च तत्रैव, शिखरे समरोपयत् ॥७४॥ मल्लिनाथजिनाधीशवेश्मनो नव्यतां ददौ । सोऽतिष्ठिपद् बृहद्विम्बमूकेशवसतौ तथा ॥७५॥ वीराचार्यजिनागारे, गजशालामसौ व्यधात । | अष्टापदावतारं च, तन्मध्ये चैत्यमुन्नतम् ॥७६॥ काञ्चनान् कलशान् राजविहारेष्वखिलेष्वपि । अचीकरदसौ नव्यान् , मूलनाथजि नांस्तथा ॥७७॥ शीलशालिमुनीन्द्राणां, निवासार्थ शिवाय सः। धर्मशाला विशालास्तु, शतशोऽपि व्यधापयत् ॥७८॥ नागेन्द्रग-|| |च्छसाधूनां, निश्रयाश्रितवत्सलः । स त्रिभूमिमयं धर्मसौधं प्रोत्तुङ्गमातनोत् ॥७९॥ मत्री दीनार्तजन्तूनां, क्षुत्पिपासार्तिशान्तये । ok तत्र सत्रालयश्रेणिं, निर्ममे युक्तिशालिनीम् ॥८०॥ तथा श्रीसङ्घवात्सल्य, सतां श्लाघ्यं विधाय सः । सर्वेषामपि साधूनां, विदधे प्रतिलाभनाम् ॥८१॥ स्तूयमानो जनैर्मार्ग, कृतवर्धापनोत्सवः । उच्छ्रितध्वजमासाद्य, ततोऽसौ धवलक्ककम् ॥८॥ ननाम वीरध- | | बलाधीशं स्मेरमखाम्बुजम् । दैत्याजिमन्थनप्राप्ततत्तत्याभूतपूर्वकम् ॥८३॥ प्रसादं तस्य पञ्चाङ्गं, निर्माय प्रीतमानसः। श्रीचौलक्यनृपोऽवादीत्तदानीमिति संस्तुतिम् ॥८४॥ अध्वानं तु तथा (निध्वानं तनुषे) न यासि विकटं नोच्चैर्वहस्याननं, दर्पान्नोलिखसि क्षितिं | खुरपटै वज्ञया वक्ष्यसि । किं तु त्वं वसुधातलैकतिलकं स्कन्धाधिरूढे भरे तीर्थान्युच्चतटीविटङ्कविषमान्युल्लयन् लक्ष्यसे ॥८५।। राजाज्ञया राजगजेन्द्रगामी, चामीकरच्छत्रविराजितश्रीः । ततः स पौरव्रजपूज्यमानः, स्वधाम क्लप्तोत्सवमाससाद ॥८६॥ चक्रुर्वर्धा *4838*4839*-*-89
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy