SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रावस्तुपाल चरितम् । ॥१०६॥ पादयोः केचित् , पतन्ति ब्रीडयोज्झिताः । अर्पयन्ति निजाखाणि, वखाण्यपि परे पुनः॥५१॥ वीरवर्गकबन्धाली, नन पतिता भुवि । खर्गनारीमुखाम्भोजामोदेन मुदिता किल ॥५२॥ काचिद्वीरवधुः सौवप्राणनाथाननाम्बुजम् । चुचुम्ब लुठितं भूमौ, मूर्छ सप्तमः प्रस्तावः। * माना मुहुर्मुहुः ॥५३॥ भर्तुः कबन्धमाधाय, निजोत्सङ्गेऽथ रागतः। अगायतावदातालीः, कापि नारी पतिव्रता ॥५४॥ स्वस्वामिवदने । काचिन्मोहमूढा वराङ्गना । करम्भं दाधिकं शीतं, पतितेऽपि न्यचिक्षिपत् ॥५५॥ क्रमौ ममर्द भक्क्या स्वभर्तुरुया निपेतुषः । मृदुना पाणिपझेन, सान्वयन्तीव काप्यहो॥५६॥ विमुखं खपति प्रेक्ष्य, रणक्षोण्या मृगेक्षणा । कटाक्षैः क्षेपयामास, काचित्तीक्ष्ण रुषारुणा ॥५७॥ आयसैराशुगैः काचित्सुभटी यवनाङ्गना । ववर्ष द्वेषिवीराणामुपरि प्रेतवेष्टिता ॥५८॥ कर्पूरवासितं वारि शीतलं शीलशालिनी। अपीप्यत्स्वप्रियं काचिद्विषमे यदियं सखा ॥५९॥ सङ्ग्रामप्राङ्गणे वीक्ष्य, लक्षशो वीरशाखिनः। विरराम रणादेष, | | पुण्यकारुण्यपूरितः॥६०॥ आजिक्षोणिं परित्यज्य, हतशेषैस्तु शाखिभिः । मुष्टिमध्ये समाधाय, प्राणानाशु प्रणेशिरे ॥६१॥ ततो देवीप्रसादेन, पाणौ कृखा जयश्रियम् । वाजिवर्मायुधान्येष, शतशोऽपि तदा ददौ ॥६२॥ अमानैः प्रसरन्मानैर्दानैरानन्द्य नीतिवित् । परमारनराधीशं, सखायं रणकर्मणि ॥६३॥ वाद्यमानधनातोद्यनादत्रासितशात्रवम् । तोरणध्वजसंशोभि, स प्रापत्पत्तनं पुरम् ॥६४॥ युग्मम् ।। सुसौरभभृतः पौराः, प्रौढप्राभृतपाणयः। प्रणेमुस्तं मुदागत्य, सत्कृत्येषु सतां गुरुम् ॥६५॥ तत्र पञ्चासरावानं, चैत्यमुद्धृत्य मूलतः । नवीनं विदधे मन्त्री, हेमकुम्भविभूषितम् ॥६६॥ आसराजविहाराख्यं, गजाश्वरचनान्वितम् । द्वासप्ततिजिनागारैरुत्तुङ्गैः परितो वृतम् ॥६७॥ कर्पूरपूरगौराभश्रीशान्तिप्रतिमान्वितम् । सप्तसप्ततिसौवर्णकलशाढ्यमसौ तथा ॥६८॥ अजितस्वामिनस्तस्य, वामभागे सुधोज्ज्वलम् । कुमारदेवी पुण्यार्थ, पुण्यचैत्यं व्यधापयत l ॥१०६॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy