________________
वत्स !, दानवेन्द्रचमद्भवाम् । भाग्य जागर्ति चौलुक्यभभुजो भवतोऽपि च ॥३२॥ यवना वेगवत्तुङ्गतुरगैः शीघ्रगामिनः । अर्बुदाचलमार्गेण, प्रवेक्ष्यन्ति क्षितिं मम(तिहः) ॥३३॥ तत्सेनालचितास्तत्र, घट्टिका दुर्गमास्वया । रोधनीया नृपैः सर्वा, वीरप्रष्ठैः प्रयनतः॥३४॥ स्कन्धावारे यदा वासस्वीकारव्याकुला अमी। निःशङ्का कुर्वते सर्वेऽप्यन्नापाकादिकाः क्रियाः॥३५॥ तदा युद्धाय | संरम्भो, विधेयो धीमता बया । सर्वाभिसारतोऽकस्मानासीरस्थितिशालिना ॥३६॥ ममानुभावतो मन्त्रिन् !, जयश्रीस्वत्कराम्बुजे । लीलया राजहंसीव, निवासं द्राक् करिष्यति ॥३७॥ एवं देवतयादिष्टमधिगत्य झगित्यसौ । प्रतिबुद्धः समुत्तस्थौ, पल्यङ्कान्मङ्गलखनैः ॥३८॥ विधायावश्यकाचारं, समभ्यर्च्य जगद्गुरुम् । अचलत्प्रवलोत्साहस्ततोऽर्बुदगिरि प्रति ॥३९॥ प्रभुं प्रह्लादनागारे, प्राप्य || प्रह्लादनं पुरम् । प्रह्लादी परया भक्त्या, श्रीवामेयं ननाम सः॥४०॥ हैमकुम्भत्रयं तत्र, निवेश्य जिनवेश्मनि । अतिष्ठिपद् बृहद्विम्बं, श्रीनेमे मखत्तके ॥४१॥ उद्दधार पुनमन्त्री, तबलानकमण्डपम् । पूगीफलापणश्रेणिदायं पूजार्थमार्पयत् ॥४२॥ धारावर्षनरेन्द्रेण, गिरीन्द्रैश्वर्यशालिना। प्रत्युद्यातस्ततः प्रापत , पुरी चन्द्रावतीमसौ ॥४३॥ प्राभृतैः प्रीणयामास, तमवंदगिरीश्वरः। म्लेच्छसैन्यागमोदन्तं, सोऽपि तस्मै न्यवेदयत् ॥४४॥ अथासुरवलं घोरं, कल्पान्तार्णवदुस्तरम् । अन्धीकुर्वदिशाः सर्वा, रजोभिर्गगनोच्छ्रितः॥ ॥४५॥ अनुपर्वतमायात, चरैर्जाखा स सैन्ययुग् । तत्रत्यभूभुजा साकमगमत्सम्मुख रयात् ॥४६॥
देव्यादिष्टविधानेन, विदधे युद्ध मुद्धतैः । स वीरो दानवैः साकं, पाकशासनविक्रमः ॥४७॥ धारावर्षनृपः पृष्ठौ, मुखे च सचि*वेश्वरः। निर्दयं निघ्नतः शाखिसेनां भीमार्जुनाविव ॥४८॥ चिरं चक्रन्द सा सेना, बालेव मृगलोचना । मन्त्रिणा सनरेन्द्रेण, पीड्य
माना महौजसा ॥४९॥ तुरुष्काः कुर्वते तोबां, तदा बुम्बारवान्विताम् । वराका बदनाम्भोजे, सृजन्तोऽङ्गुलिमात्मनाम् ॥५०॥ वीराणां