________________
XXCBKXCOK XEBER TEBKX869***
कर्ममलोज्झितः ॥ ५२ ॥ इत्याकर्ण्य गुरोर्वाचं, सागरः प्रणिपत्य तम् । सानन्दः स्वगृहं प्राप्य, व्यधात्पुण्यान्यनेकशः ॥ ५३ ॥ एवं कृतानि पुण्यानि, भद्रे निःस्वेन देहिना । इहामुत्र फलान्युच्चैर्भावसाराणि कुर्वते ॥ ५४ ॥ इति सम्बोध्य शुद्धात्मा, प्रणयेन प्रियां निजाम् । निर्ममे पारणं श्रेष्ठी, टीलाख्यो गतगारवः ॥५५॥ अथ पुण्यानुभावेन, सायं तस्य शुभात्मनः । स्वधेनुबन्धनस्थाने, स्थाणुं स्थापयतोऽवनौ ॥ ५६ ॥ प्रादुरास निधिस्तत्र त्रासकृनिखिलापदाम् । निश्छद्मधर्मकार्यस्य, कटरे वैभवोदयः ॥ ५७|| अन्तर्वेश्म | क्रमान्निन्ये, दम्पतीभ्यां निधिर्निशि । पुण्डरीकाचलाधीशं स्मृत्खा श्री ऋषभप्रभुम् ||५८|| तन्निधानं तदालोक्य, मूर्त्तं भाग्यमिवात्मनः । गेहिनी तस्य जैनेन्द्रे, दधौ धर्मे रतिं पराम् ॥५९॥ क्रमात्तत्रागतस्यैव, श्रेष्ठी चौलुक्यमन्त्रिणः । वात्सल्यं स्वगृहे कृला, तन्निधानमदर्शयत् ||६०|| मन्त्री निधानमालोक्य, हृष्टः शिष्टजनाग्रणीः । तस्मै तदार्पयत्सर्व, तद्रामैश्वर्यसंयुतम् ॥ ६१ ॥ सोऽपि तग्रामनेतृत्वं प्राप्य मन्त्रिप्रसादतः । प्रासादं विदधे तत्र क्रमात्पार्श्वजिनेशितुः ||६२|| अथ मन्त्री जिनाधीशमन्दिराण्यखिलान्यपि । अमण्डयद् ध्वजारोपैर्यशोरूपैर्निजैरिव ॥ ६३॥ यतः - स श्वेतपीतैर्वसनैर्व्यधत्त, धानि प्रभोस्तस्य महापताकाम् । सरोजराजीरजसानुविद्धो, जिग्ये यया सिद्धसरित्प्रवाहः ॥ ६४॥ अन्यदा सचिवाधीशः, सर्वाभरणभूषितः । भास्वानिव वपुर्दीप्या, दीपयन्नखिला दिशः ॥६५॥ विश्वप्रदीपनामानं श्रीयुगादिजिनेश्वरम् | अष्टप्रकारमभ्यर्च्य, सर्वोदारपुरन्दरः ॥ ६६ ॥ आरात्रिकोत्सवं कुर्वन्, सङ्घाधिप| वृतोऽभितः । विधिना श्रावक श्रेणिक्रियमाणोरुमङ्गलः ॥ ६७॥ सूत्रधारावतंसेन, शोभनाख्येन शिल्पिना । नवीनघटितां मातुर्मूर्ति ज्योतीरसामना || ६८ || सुस्थानस्थापनादेशप्राप्तये प्रकटीकृताम् । वीक्ष्य म्लानमुखाम्भोजो, रुरोद निभृतध्वनि ॥ ६९ ॥
रुदन्तं तं तदालोक्य, तटस्थो निखिलाङ्गभाग् । विखिन्नात्माभवद्भूततद्दुःखानुप्रवेशतः ॥७०॥ तदेत्युवाच मन्त्रीशं, नरचन्द्रगु
48888888888888384838% 488888