SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । प्रस्तावः। ॥९३॥ नस्य, तत्र प्राप्तौ भवेन्न हि । सन्मानं मे मनाग् यस्मात् , श्रीमतामेव गौरवम् ॥३४॥ आर्यपुत्र ! निवासार्थ, तत्र गन्तुं मनो न चेत्।। तथापि गम्यतां किञ्चिद्धनार्थनकृतेऽधुना ॥३५॥ तयेत्युक्तोऽगमत् श्रेष्ठी, धर्मात्मा श्वशुरालये । एकाकी पादचारेण, किश्चिद्धनसमीहया ॥३६॥ निःश्रीकखात्परं तस्मिन्नासौ सन्मानमार्पयत् । दिग्वासा विश्रुतः शूली, श्रीमांश्च पुरुषोत्तमः ॥३७॥ ततो निर्गत्य तद्नेहादागच्छन् खगृहं निशि । विलक्षोऽसौ स्थितो ग्रामासन्ने नद्यास्तटे बहिः ॥३८॥ उपोषितः शुचिस्वान्तः, ककरैरेव निर्मलैः । अक्षमालाद्यभावेन, नमस्कारानजीगणत् ॥३९॥ युग्मम् ॥ शिरस्त्रादिधिया ध्यायन् , मौनी पश्चनमस्कृतिम् । स प्राप्तस्तन्मयीभावं, | योगीव धृतिमाप्तवान् ॥४०॥ परमेष्ठिमहामन्त्रशुद्धजापपवित्रितान् । तानेव कर्करान् ग्रन्थौ, निबध्य गृहमागतः ॥४१॥ इदं खजनकावासादानीतं गृह्यतां त्वया । इत्युदीर्पियद् ग्रन्थि, स तस्यै प्रीतिहेतवे ॥४२॥ युग्मम् ।। सापि ग्रन्थि समादाय, दयितान्मुदिता सती । विजने वृजिनातीता, किमस्तीत्यवलोकयत् ॥४३॥ भानुभानुप्रभावन्ति, रत्नान्यालोक्य तत्र सा । विसयाद्दयितं स्माह, विस्मेरवदनाम्बुजा ॥४४॥अमुनि मूल्यमुक्तानि, रत्नानि द्युतिमन्ति च । एतावन्ति कथं तातस्तवार्य ! युगपद्ददौ ॥४५॥ रत्नानि दृक्पथीकृत्य, विस्मितो विममर्श सः । नूनं सर्वोऽपि धर्मस्य, प्रभावोऽयं वचोऽतिगः ॥४६॥ ततः स्वरूपं न्यक्षेण, प्रियायाः स यथा| स्थितम् । न्यवेदयत्फलं सापि, मेने धर्मभवं हृदि ॥४७॥ अत्रान्तरे श्रुतज्ञानी, सूरिः श्रीगुणसागरः । तदासन्ने समायासीत् , पुरे राजगृहाभिधे ॥४८॥ सागरः सकलत्रस्तं, भक्त्या नखा व्यजिज्ञपत् । सरितः कर्कराः खामिन , कथं रत्नानि मेऽभवन् ॥४९॥ गुरुः माह महाभाग!, यत्त्वया मुनये पुरा । भक्तितः सक्तवो दत्ता, मासक्षपणपारणे ॥५०॥ तेन सत्पात्रदानेन, प्रीता शासनदेवता । कर्करान् रत्नतां नीत्वा, दृढधर्मस्य ते ददौ ॥५१॥ इयत्कियत्फलं भद्र !,पात्रदानस्य तेऽधुना । यत्वं भवान्तरे गामी, मुक्ती ॥९॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy