________________
षष्ठः प्रस्तावः।
श्रीवस्तुपाल
रुस्तदा । कोऽयं हर्षपदे मन्त्रिन , विषादस्तु तवाशये ॥७१॥ नलस्य श्रुतशीलोऽभूद्विश्रुतः श्रुतसम्पदा । उद्धवो वासुदेवस्य, श्रेचरितम् ।
णिकस्याभयो यथा ॥७२॥ कल्पको नन्दभूभत्तुर्वनराजस्य जाम्बकः । विद्याधरो जयन्तस्योदयनः सिद्धभूभुजः ॥७३॥ कुमारपा
|लदेवस्य, वाग्भटश्च महामतिः। अमी निःशेषजन्तूनां, जीवातव इवाभवन् ।।७४।। श्रीवीरधवलस्यापि, तथा त्वं भुवनोत्तमः । परोv९४॥
| पकारकारुण्यपुण्यपीयूषसागरः ॥७५।। पञ्चभिः कुलकम् ।। त्वामाश्रयन्ति मन्त्रीश !, पर्वता इव सागरम् । विपद्धीता महीपाला,
नदीनं सम्पदः पदम् ॥७६॥ विनतानन्दनेनोर्वीभृतोऽमी विद्विपस्त्वया । पन्नगा इव विक्षिप्ता, भवन्ति बिलशायिनः ॥७७॥ बन्धवः | स्पृहयन्त्यत्र, चकोरा इव साञ्जसम् । विश्वव्यापकसौभाग्यमिन्दोरिव तवोदयम् ॥७८॥ यथा हिमवतो गङ्गा, दत्तरङ्गा जगत्रये । राजनीतिस्तथा त्वत्तः, स्फुरत्युर्वीभृतोऽधुना ॥७९॥ त्वदर्शनं समीहन्ते, सर्वे गणभृतोऽपि च । पद्माकरा यथा भानोः, सच्चक्रानन्ददायिनः॥८०॥ सर्वे धर्माः प्रवर्तन्ते, सान्निध्याद्भवतोऽधुना । पयोदा इव पाथोधेर्बहुधान्योपकारिणः ॥८॥
रज्यन्ते सुमनोवर्गाः, सद्रव्यगुणशालिनि । त्वयि तत्त्वविदो मन्त्रिन् , वैशेषिकमते यथा ॥८२॥ तवानुजस्य संयोग, समीहन्ते नृपा अपि । जैमिनीयमतस्येव, बहुमानप्रकाशिनः ॥८३॥ भुवि तन्नास्ति सद्वस्तु, यन्नास्ति भवतो गृहे । विषादो युज्यते नैव, कत्तुं तेन तवाधुना ॥८४॥ तन्निशम्यावदन्मन्त्री, ममैतदुःखमान्तरम् । नाभूद्यद्दर्शनं मातुः, सङ्घाधिपतिसम्पदः ॥८५॥ शैशवे | मरणं मातुः, प्रियाया नवयौवने । वृद्धत्वे च सुपुत्रस्य, घोरपापतरोः फलम् ॥८६॥ इदं सङ्घाधिपैश्वर्य, यदि माता विलोकयेत् । Iad तदा तस्याः कियत् शर्म, भवेद्वियो वयं न हि ॥८७॥ ममापि पाणिपझेन तस्याः कारयतः सतः । तिलकं पुण्डरीकाद्रौ, भवे
सौख्यं वचोऽतिगम् ॥८८॥ अथोवाच गुरुर्मन्त्रिन्नेवमेतद्भवाध्वनि । परिपूर्णा भवन्त्यत्र, सर्वे कस्य मनोरथाः ॥८९॥ यतः
॥९॥