________________
वाः स्त्रियः। वीजयामासुरानन्दात् , स्खलत्कङ्कणपाणयः॥५०॥ चेलोत्क्षेपंव्यधुः केचित् , श्रावका भक्तिशालिनः। क्षिपन्त इव रेण, *खरजोराजिमान्तराम् ॥५१॥ कुसुमानि विचित्राणि, चिक्षिपुर्योममण्डले । केचन प्रीतये व्योमचारिणां तु दिवौकसाम् ॥५२॥ | मङ्गलोपपदं दीपं, गजेन्द्रारूढमुज्ज्वलम् । पाणौ चकार मन्त्रीशश्वचिंतं चन्दनादिभिः ॥५३॥ कौडमं तिलकं भाले, व्यधुस्तस्य शिवा- | E! | वहम् । नवखङ्गेषु सम्पूज्य, श्रावकाश्चन्दनादिभिः ॥५४॥ अखण्डैरक्षतैः शुभैस्तिलकं पुलकाङ्किताः। ते पुनः पूरयामासुः, पूरितार्थिमनोरथाः॥५५॥ तत्कण्ठपीठे कुसुमस्रजोऽथ, न्यस्तास्तदा श्रावकसार्वभौमैः । आजानुदेशं किल लम्बमाना, बभुः शिवश्रीवरणस्रजो नु ॥५६॥ मुक्ताफलोज्ज्वलैलाजैः, सलजाः कुलयोषितः । तदा वर्धापयामासुः, सधवास्तं सुसंवृताः ॥५७॥ अत्रान्तरे कविः कश्चिदौचित्यचतुराग्रणीः। स्तुतिं श्रीआम्रदेवस्य, बभाणेति सविस्मयाम् ॥५८॥ द्वात्रिंशद्र्म्मलक्षान् भृगुपुरवसतेः सुव्रतस्याग्रतोऽग्रे, कुर्वन्मङ्गल्यदीपं स सुरवरनराधीश्वरैः स्तूयमानः । योऽदादथिंब्रजस्य बिजगद्धिपतेः सद्गुणोत्कीर्तनायां,स श्रीमानाम्रदेवो जगति विजयतांदानवीराग्रयायी ॥५९॥ अन्यस्तु-श्रीशत्रुञ्जयपर्वते विरहिता लक्षत्रिभिः कोटयस्तिस्रो येन जिनस्य जन्मनि परतायै निधानीकृताः । प्रत्यक्षं त्रिजगज्जनस्य सुधिया श्रीमूलनाथार्हतश्चैत्यस्योद्धृतिकैतवात्स जयतात् श्रीवाग्भटो मत्रिराट् ॥६०॥ सोमेश्वरःस
श्रीजिनाधिपतिधर्मधुराधुरीणः, श्लाघास्पदं कथमिवास्तु न वस्तुपालः । श्रीशारदासुकृतकीर्तिमयत्रिवेण्याः, पुण्यः परिस्फुरति जङ्ग* मसङ्गमो यः॥६॥ हरिहर:-शूरो रणेषु चरणप्रणतेषु सोमो, वक्रोतिवक्रचरितेषु बुधोऽर्थबोधे । नीती गुरुः कविजने कविरक्रियास, * मन्दोऽपि च ग्रहमयो न हि वस्तुपालः ॥२॥
मदनः-श्रीभोजवदनाम्भोजवियोगविधुरं मनः। श्रीवस्तुपालवक्त्रेन्दौ, विनोदयति भारती ॥६३॥ श्रीवीकल:-श्रीवासाम्बुज
COLAPN68-करीत