________________
साम्यलकान्तिकमशाना, मत्रोचारपण
लावम्बस्य भक्तितः
पुष्पपाणिः पवित्रवाक् । सद्वृत्तेनामुना मत्री, सर्वानाह्वास्त दिक्षतीन् ॥१८॥ श्रीमान् शचीशोऽग्नियुतो यमोऽपि, श्रीनैऋतः श्रीवरुणः सवायुः। कुबेर ईशः शिवतातयः स्यु गोऽधुना ब्रह्मसखश्च सङ्घ ॥१९॥ ततोर्चनां दिगीशानां, मन्त्रोचारपुरस्सरम् । जिनेन्द्र| पदलीलाना, चक्रे मन्त्री सुमादिभिः॥२०॥ मुक्तालङ्कारविकार, सारसौम्यखकान्तिकमनीयम् । सहजनिजरूपनिर्जितजगत्रयं पातु | जिनबिम्बम् ॥२१॥ एतद्वृत्तं पठन्तः श्रीमूलबिम्बस्य भक्तितः । तदादेशाव्यधुः पुष्पालङ्कारोत्तारणं जनाः ॥२२॥ भव्यानां भवसागरप्रतरणे द्रोणिः प्रसूतिः श्रियां, शश्वत्सत्फलकल्पपादपलता निर्वाणरथ्या परा । सौरभ्यातिशयादवाप्तमहिमा स्वामिन् प्रभावेण ते, प्राप्तुं स्वर्गभुवं जगाम गगने श्यामापि (प्रत्ताशेषसुखासुखास्तकलीला धामारुपि) धूमावली ॥२॥ सुपद्येनामुना श्राद्धाः, श्रीयुगादिजिनेशितुः। धूपमुद्दाहयामासुः, कर्परागुरुसम्भवम् ॥२४॥ किं लोकनाथ भवतोऽतिमहार्थतषा, किंवा खकार्यकुशलखमिदं जनानां, किं वाद्भुतः सुमनसां गुण एष कश्चिदुष्णीषदेशमधिरुह्य विभाति येन ॥२५।। प्रतिमोष्णीषभागे तु, कुसुमारोपणं व्यधुः । अनेन देव
वन्दारुलोकानां श्रेयसे किल ॥२६॥ ततः पुष्पाञ्जलीः पञ्च, सप्त वा नव वार्हतः। विधिनाग्रे विधायोच्चैस्तूर्यध्वानमनोहरम् ॥२७॥ - जन्माभिषेकं जैनेन्द्रं, गन्धर्वश्रुतिबन्धुरम् । सोऽपठत् श्रावकैः साकं, सुधासोदरया गिरा ॥२८॥ युग्मम् ॥ स्वर्णरूप्यकलशाङ्कितहस्ता,
मत्रिराजयुगलोद्गतशोभाः। श्रावकाः सकललोकविलोक्यास्तोकभूषणभृतो गुणवन्तः ॥२९।। | आनन्दमेदुरहृदः कलशाभिषेकं, सद्भूपधूमलहरीसुरभीकृताशाः, मिथ्यादृशामपि सृजन्ति जिनेन्द्रधर्मे, स्थैर्य गभीरवचसो रचयन्त ऊर्ध्याम् ॥३०॥ युग्मम् ॥ नृत्यनारीसहस्रं चलचमरयुगं वादितानेकवाद्यं, व्याक्षिप्ताशेषलोकं सकलसुरततीः कुर्वदानन्दपात्रम्। स्नानं त्रैलोक्यभर्तुर्दुरितहृदमितं वस्तुपालः सबन्धुश्चके शक्रोपमानो जिनमतगुरुतां दर्शयन् सङ्घशाली ॥३१॥ मन्त्री मात्र जिने