________________
षष्ठः
प्रस्तावः ।
श्रीवस्तुपाल
| तश्चास्तिकैः समम् ॥५।। श्रीमत्पुण्यं पवित्रं कृतविपुलफलं मङ्गलानां निदानं, क्षुण्णारिष्टोपसर्गग्रहगतिविकृतिस्वममुत्पातघाति । सङ्केतः | चरितम् । * कौतुकानां सकलसुखमुखं पर्व सर्वोत्सवानां, स्नात्रं पात्रं गुणानां गुरुगरिमगुरोर्यः सृजत्येष धन्यः ॥६॥ सुरासुरनरोरगत्रिदशवर्त्म-
चारिप्रभोः, प्रभूतसुखसम्पदः समनुभूय भूयोजनाः । जितस्मरपराक्रम क्रमकृताभिषेका विभोक्लिङ्घय यमशासनं शिवमनन्तम॥८९॥
| ध्यासते ॥७॥ अशेषभुवनान्तराश्रितसमाजखेदक्षमो, न चापि रमणीयतामतिशयीत तस्यापरः । प्रदेशमहिमा ततो निखिललोकसा|धारणः, सुमेरुरिति तायिनस्नानपीठभावं गतः ॥८॥ रूपं वयः परिकरः प्रभुता पटुबमारोग्यमत्यतिशयश्च कलाकलापः । तज्जन्म ते
च विभवा भवमर्दनस्य, स्नात्रे ब्रजन्ति विनियोगमिहार्हतो ये ॥९॥ पुष्पाञ्जलिं विधायाथ, सश्रद्धः श्राद्धसंयुतः । अभाणीद् द्विगु| णोत्साह, एवं सूत्राणि मत्रिराट् ॥१०॥ प्रोद्भूतभक्तिभरनिर्भरमानसखं, प्राज्यप्रवृद्धपरितोषरसातिरेकम् । कुयुः कुतूहलबलोत्कलिकाकुलत्वं, देवा मुहूर्तमपि सोढुमपारयन्तः ॥११॥ यो जन्मकाले कनकाद्रिशृङ्गे, यश्चादिदेवस्य धराधिपत्वे । भूमण्डले भक्तिभराव
नम्रः, सुरासुरेन्द्रेविंहितोऽभिषेकः॥१२॥ ततः प्रभृत्येव कृतानुकार, प्रत्यादृतैः पुण्यफलप्रयुक्तः । श्रितो मनुष्यैरपि बुद्धिमद्भिर्महाEIजनो येन गतः स पन्थाः ॥१३॥ गन्धोदकेन संस्नप्य, निर्माल्यीकृतपूर्वकम् । तजैनबिम्बं पुष्पाद्यः, स पुपूज यथाविधि ॥१४॥ | कत्तुं श्रीमूलनाथस्य, स्नात्रं विस्तरतस्ततः । इत्यादिशजनश्रेणिं, मन्त्री मधुरया गिरा ॥१५॥ | छत्रं चामरमुज्ज्वलं सुमनसो गन्धान सतीर्थोदकान् , श्रीखण्डद्रवभाजनं दधिपयःसपीषि धृपावलिम् । नान्दीमङ्गलगीतनृत्य| विदुरान् सत्स्तोत्रमत्रध्वनीन् । पक्वान्नानि फलानि पूर्णकलशान् सञ्जीकुरुध्वं जवात् ॥१६॥ भो भो सुरासुरनरोरगसिद्धसङ्घाः, सङ्घा| तमेत्य जगदेकविभूषणस्य । निःश्रेयसाभ्युदयसत्फलपूर्णपात्रे, स्नात्रेऽधुना भवत सन्निहिता जिनस्य ॥१७॥ एवमाघोषणां कृखा,
॥८॥