SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 48888888 98388888888888888 मां प्रति । न पुनः प्रार्थनाभङ्गः कर्त्तव्यो भवता मम ॥२३॥ ततः समुद्रतस्तस्माजगृहे पुरुषोत्तमः । शङ्खरत्नं प्रयत्नेन, पाश्चजन्यमिवोज्ज्वलम् २४|| मन्त्री तेन करस्थेन, सत्यभामाश्चितस्तदा । यशोदया कृतोल्लासः, शुशुभे शङ्खपाणिवत् ||२५|| बहुमानं परं दखा, मन्त्री विनयपूर्वकम्। यात्रानिमन्त्रणं तस्य कुर्वाणोऽनुमतिं ललौ ||२६|| एवं श्रीसङ्घवात्सल्यं, यथार्थौचित्यपूर्वकम् । श्रेष्ठी | निर्माय निर्मायं, शर्मकोशं समर्जयत् ॥२७॥ नानाजनपदायातैस्ततो यतिजनोचितैः । पवित्रैर्वस्त्रपात्राद्यैः, शीतत्राणाई कम्बलैः ॥२८॥ सर्वगच्छाधिपाचार्यसंततिं विधिपूर्वकम् । सङ्घपूजामसौ कुर्वन् प्रत्येकं प्रत्यलाभयत् ॥२९॥ वृद्धगच्छाधिपास्तत्र, श्रीदेवप्रभसूरयः । औचित्यैकविदः सम्यग् धर्ममेवमुपादिशन् ||३०|| श्रीसङ्घवात्सल्यमुदारचित्तता, कृतज्ञता सर्वजनेष्वनुग्रहः । जिनेन्द्रभक्तिर्गुणिनां च गौरवं भवन्ति तीर्थङ्करसम्पदे नृणाम् ॥३१॥ जिनेन्द्रान्न परो देवः, सुसाधोर्न परो गुरुः । न सङ्घादपरं क्षेत्रं, पुण्यमस्ति जगये ||३२|| श्रीसङ्घानघवात्सल्यफलं वक्तुं न शक्यते । निःशेषपुण्यकार्येषु, यस्यौपम्यं न गीयते ||३३|| पूर्व श्रीऋषभान्वये व्यर| चयत् श्रीदण्डवीय नृपः, श्रीमांस्तीर्थपथाध्वगार्हतततेर्वात्सल्यमुच्चैस्तरम् । कुर्वन् सप्तमनुष्यलक्षकलित श्रीसङ्घभक्तिं परां, श्रीरत्नः | कृतवांस्तदीययशसां श्रेष्ठी पुनर्यौवनम् ||३४|| रत्नश्रेष्ठी ततः प्रीतः सुकृती सङ्घसंयुतः । समं श्रीसङ्घराजेनाचलत्तीर्थनिंनसया ||३५|| | वर्धमानपुरे तत्र, वर्धमान जिनेशितुः । कैलाश गिरिसङ्काशं, प्रासादं सचिवेश्वरः || ३६ || द्विपश्चाशजिनागारश्रेणिभिः परितो वृतम् । त्रिद्वारं विदधे हेमकुम्भदण्डविभूषितम् ||३७|| युग्मम् || दुर्ग स्वर्गसदां तत्र, निराधाराध्वयायिनाम् । विश्रामायेव विदधे, सङ्घरक्षा| कृते कृती ||३८|| तृषार्त्तिशान्तये तीर्थयात्राध्वगततेः पुनः । अकारयद्वराकारां (समरादि), वापीं पुण्याम्बुशालिनीम् ||३९|| वीरपा| लस्य देवस्य, तथा वेश्म पुरातनम् । उद्दधार धराधारवराहस्याश्वराजः ॥ ४० ॥ नानाभोजनसामग्रीसमग्रं क्षुत्तृषापहम् । सत्रागारद्वयं) 88888888888888888888888888
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy