________________
श्रीवस्तुपाल चरितम् ।।
षष्ठः प्रस्तावः।
॥८६॥
आदेशकालप्रस्तावसम्भवैर्भुवनाद्भुतैः । वस्तुभिः स्वादुभिः श्लाध्यैर्दुष्प्रापैः पापचेतसाम् ॥४॥ रौप्यसौवर्णमाणिक्यभाजनेषु शुभाश्चितौ । सुसारपरिवारेण, भोजयामास गौरवात् ॥५॥ पश्चभिः कुलकम् । भोजनानन्तरं श्रेष्ठी, सिंहासननिषेदुषोः । निर्माय गौरवं * | दिव्यपट्टकुलादिभिः पुनः ॥६॥ मणिस्थाले पयःपूर्णे, राजहंसमिवोज्ज्वलम् । संस्थाप्य दक्षिणावर्त,तयोः शङ्खमदर्शयत् ॥७॥ युग्मम् । ततः कृताञ्जलिः श्रेष्ठी, विनयादित्युवाच तौ । शङ्खोऽसौ दक्षिणावत्तों, गृह्यतामनुगृह्य माम् ॥८॥ दृष्ट्वा दृष्टयुत्सवं शङ्ख, तं शङ्केश्वरमर्दनः। सच्चकोर इव प्रापत् , प्रीति पर्वेन्दुनिर्मलम् ॥९॥ विश्वोदारशिरोरत्नं, निःसपत्नगुणोज्ज्वलम् । श्रीरत्नं गौरवात्कृत्वा, निजा|र्धासनशालिनम् ॥१०॥ तागतदीयवचसा, मत्री दूनमना मनाम् । निष्प्रपञ्च ततः प्रोचे, सुधामधुरया गिरा॥११॥ युग्मम् ॥श्रेष्ठि|न्नुर्वीश्वरप्रष्ठः, श्रीवीरधवलोऽधुना । प्रजासु प्रीतिमाधत्ते, पुण्यैरेव महोत्सवैः॥१२॥ दुर्जनाः पिशुनाश्चापि, न वयं तस्य सेवकाः ।
प्राचां पुण्यवतां वंशे, जाता ज्ञातजिनागमाः॥१३॥ निर्दम्भ लोभनिर्मुक्ता, विशेषादधुना पुनः । नृपं यदनुवर्तन्ते, कुलीनाः सेव| कोत्तमाः ॥१४॥ तेनामुं भवतस्तत्रभवतः पुण्यकर्मभिः । शङ्ख प्रदक्षिणावर्त, शङ्खपाणिपदप्रदम् ॥१५॥ न गृह्णीमोऽस्य साहाय्यात् , | परं सत्पुण्यसन्ततिम् । कुर्वस्वमेव पुण्यात्मन्नित्यं वर्मुख सम्पदा ॥१६॥ सद्दृष्टि श्रेणिशृङ्गाररत्नेन भवताधुना। श्रीसर्वज्ञमताम्भोधिः, | परां प्रौढिमधिश्रयेत् ॥१७॥ महान्तोऽपि समीहन्ते, सम्पदं स्वीयवेश्मनः। आधारो दानधर्मस्य, खमेवासि क्षितौ पुनः॥१८॥ गृह
दैवतवत्तेन, शङ्खरत्नं सुयत्नतः । निधेहि स्वपदे रत्नश्रेष्ठिन् पूर्वजपूजितम् ॥१९।। तमुवाच ततः श्रेष्ठी, प्रीतस्तद्गोरसहृदि । वमोपलम्भ| वृत्तान्तं, समस्तं कम्बुनोदितम् ॥२०॥ ततोऽत्र भवतस्तुल्यं, पात्रं नास्ति कलौ युगे । दक्षिणावर्त्तशङ्खामं, देयं सद्वस्वपि ध्रुवम् ॥२१॥ गन्तुकामो ममावासादसौ मत्रिन् समीहते । खद्वेश्मनि स्थितिं विष्णुपाणिवत्पृथुलक्षणे ॥२२॥ गृहाण तदमुं स्वामिन् , प्रसादं कुरु
॥८६॥