SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ साम्मत्यं मतिमान् कृता, प्रौढसङ्घाधिपैस्तदा ॥८६॥ सोऽनुमेने गृहे सस्य, भोजनाय जनाग्रणीः । न सन्तः प्रार्थनाभङ्गं, कस्यचित् | कापि कुर्वते ॥८७।। ततः श्रेष्ठी गृहं गखा, पुण्यवान् प्रीतमानसः । सामग्री कारयामास, सङ्घवात्सल्यहेतवे ।।८८।। सान्निध्यं विदधे | विश्वो, मनस्वी तस्य पूर्जनः । अनन्यजनसौजन्यस्खाजन्यविवशीकृतः ॥८९॥ बभूव तत्क्षणादेव, युक्तिः श्रीसङ्घभक्तये । यस्माद्दार चित्तानां, सर्व सर्वः प्रयच्छति ॥१०॥ तेन पुण्यवता तस्मिन् , समये हि धनव्ययः। नालेखि लेख्यके सङ्ख्या, भवेत्प्रायो मितश्रि*याम् ॥९१॥ ततः प्रातः समाहूय, विधृय विधुरात्मताम् । वात्सल्यं विदधे श्रेष्ठी, श्रीसङ्घस्यानघं यथा ।।९२॥ गृहाङ्गणसमायातां, श्रीसद्धेश्वरमण्डलीम् । श्रेष्ठी वर्धापयामास, मौक्तिकैमुक्तिकामुकः ॥९३॥ पादौ प्रक्षालयामास, वारिभिर्गन्धहारिभिः। आर्हतानामसौ चक्रे, शुचितां परमात्मनः ॥१४॥ भोजयामास सद्भोज्यैः, प्राज्यराज्यैः सुसंस्कृतैः । सर्वशक्त्या यथायुक्ति, तीर्थयात्रिकमण्डलीः ।।९५॥ चतुर्जातकसम्मिरैः | पयोभिः शर्करान्वितैः । निर्मलैर्विदधे श्रेष्ठी, श्रीसङ्घ तापवर्जितम् ॥९६॥ भोजनानन्तरं दिव्यताम्बूलैर्वासिताननम् । श्रीसङ्घ शीतलं *चक्रे, शीतलैश्चन्दनद्रवैः ॥९७॥ सत्पुष्पदामभिर्वा सर्वासोभिर्विविधैस्तथा । तं भक्त्या पूजयामास, निवासः श्रेयसामसौ ॥९८॥ त्रि भिर्विशेषकम् ।। यतः-ये तीर्थयायिनो लोकान् , वस्त्रानाम्बुसुमादिभिः । पूजयन्ति भवेत्तेषां तीर्थयात्रामवं फलम् ॥९९॥ अथासौ वस्तुपालस्य, मन्त्रिणः सानुजन्मनः। अचीकरद्यथा भक्तिं, तथा भृणुत साम्प्रतम् ॥२००॥ निवेश्य सचिवाधीश, सानुजं काञ्चनासने । दुग्धैः स्निग्धमना दुग्धाम्भोधिमध्यादिवागतैः ॥१॥ स्वयं स धौतवान् पादौ, जगतां दलितापदौ । गन्धोदकैः कवोष्णैश्च, वपुःशुद्धिमकारयत् ॥२॥ दिव्यानि धौतवस्त्राणि, भक्तितः परिधाप्य तौ। विधिना कारयामास, पूजां निजजिनालये ॥३॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy