________________
श्रीवस्तुपाल चरितम् ।
॥८५॥
888888888328488888%
॥६७॥ यतः - सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्मसाधनसामग्री, नाल्पपुण्यैरवाप्यते ॥ ६८ ॥ शङ्खाधिष्ठायकेनैवमुक्तः श्रेष्ठी प्रबुद्धवान् । परमेष्ठिनमस्कारं स्मरन्निति विमृष्टवान् ॥ ६९॥ अयं स्वमो ममाध्यक्ष, उपालम्भ इवाभवत् । अतो विशेषतः कार्यः, | पुण्यकार्योद्यमो मया ॥७०॥ यतः तस्य विघ्नाः क्षयं यान्ति देवाः स्युर्वशवर्त्तिनः । भवन्तीष्टश्रियो नित्यं यस्य धर्मे दृढं मनः ॥ | ॥ ७१ ॥ अस्य साहाय्यतो यात्रा, आसूत्रय बहुशो मया । क्लिष्टकर्मोद्भवं पापं पुरापि बहु शोधितम् ॥ ७२ ॥ चैत्यं श्रीवर्द्धमानस्य, | मम्माणिप्रतिमान्वितम् । वर्द्धमानपुरेऽत्रैव, विदधे विधिना नवम् ||१३|| सौवर्णदण्डकलशोद्योतितव्योममण्डलम् || द्विपञ्चाशजिनाधीशप्रोत्लुङ्गकुलिकान्वितम् ||७४ || युग्मम् || समुद्धृत्यार्हतां जीर्णचैत्यानि निजशक्तितः । व्यधायि खजनादीनां यथायुक्ति समुद्धृतिः ॥ ७५ ॥ | पाणींश्च ग्राहयामाहे, पुत्रपौत्रादिसन्ततिः । विशुद्धवंशकन्यानां प्रौढोत्सव पुरस्सरम् ॥ ७६ ॥ परं श्रीसङ्घवात्सल्यं, श्लाघनीयं सतामपि । न पुना रचितं तादृग्, स्वमनोरुचिसोदरम् ॥७७॥ अतोऽधुना विधेयं तद्वस्तुपालस्य मत्रिणः । समं समग्रश्रीसङ्घलोकेन श्लोकशालिना || ७८ || दशभिः कुलकम् || इति चिन्ताञ्चितस्वान्तः, शय्योत्थाय विनिर्ममे । निर्मलोऽमलपुण्याढ्यः, स पोढावश्यक क्रियाः ॥ ७९ ॥ ततोऽभ्यर्च्य जगद्भर्तुः, प्रतिमा अयमष्टधा । शङ्खं च दक्षिणावर्त्त, स्निग्धदुग्धैरमञ्जयत्। ॥८०॥ वाजिरत्नमलङ्कृत्य, कृत्यवित्सुकृतिव्रजैः । प्राप्तशोभस्ततः श्रेष्ठी सम्मुखं मत्रिणोऽगमत् ॥८१॥ प्रवाह इव जाह्वव्याः, सङ्घसागरमागतः । ततोऽसौ प्रीणयामास, सर्वतः सुमनोव्रजम् ॥८२॥ तस्मै गुणगरिष्ठाय, ज्येष्ठाय ज्ञातिसम्पदा | सन्मानं भक्तिनम्राय, मन्त्रिराजोऽप्यदर्शयत् ॥ ८३ ॥ प्रसादं स तदासाद्य, श्रीमतो मत्रिभाखतः । सदाचारगणे प्रापत्, कलावानिव गौरवम् ॥८२॥ अथावसरमासाद्य, सङ्घेश्वरपुरस्कृतम् । स श्रेष्ठी सचिवाधीशं वात्सल्याय न्यमन्त्रयत् ॥ ८५ ॥ आग्रहं गुणगृह्यस्य, तस्य ज्ञात्वा गतावधिम् ।
**EDZSEBKXADE SADE ZADE XODR
षष्ठः
प्रस्तावः ।
॥८५॥