SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 2848888888888888888888 सर्वज्ञवेश्मसु । सर्वे सङ्घाधिपा गीतनृत्यातोद्यरवाद्भुतान् ॥५०॥ अथ तत्रास्तिकश्रेणिवेणिरत्नं स्फुरन्महाः । अस्ति रत्नाभिधः श्रेष्ठी, प्रथितः पुण्यकर्मभिः ॥ ५१ ॥ सम्यग्दृष्टिविशिष्टात्मा, द्वादशव्रतनिश्चलः । श्री श्रीमालिकुलाकाशभास्वान् सत्पात्र पोषकः ॥ ५२ ॥ युग्मम् ॥ तस्यागारे रसाधारे, क्षीरनीरनिधाविव । प्रक्षरत्क्षीरगौरात्मा, सप्तपूर्वजपूजितः ॥ ५३ ॥ शङ्खोऽस्ति दक्षिणावर्त्तः, पूरको5खिलसम्पदः । वपुष्मानिव पुण्यौघः, सेव्यमानः सुपर्वभिः ॥ ५४ ॥ युग्मम् ॥ सृजत्यसौ विनिर्गत्य, रात्रौ रत्नकरण्डकात् ॥ भ्रमन् वेश्मनि सर्वत्र, प्रीतो घुमघुमध्वनिम् ॥ ५५ ॥ ततस्तस्यानुभावेन, विभावेन यथा रतिः । समृद्धिश्चतुरङ्गापि वर्द्धते व्ययसम्मिता ॥ ॥ ५६ ॥ श्रेष्ठिनोऽसौ समागत्य, निशि निद्रामुपेयुषः । स्वममध्येऽभ्यधादेवं, प्रत्यूषसमये तदा ॥५७॥ खदीयपूर्वजज्यायः श्रेयोराशिवशीकृतः । अहमास्थां चिरं श्रेष्टिन्, भवतो भवनेऽनघे ॥ ५८ ॥ मत्प्रभावोदयप्राप्तसम्पदां विगतापदाम् । धम्यैः कार्यैः फलं लेभे, पूर्वजैः सप्तभिस्तव ॥ ५९ ॥ भवतापि महाभाग, प्रासादैरर्हतां नवैः । कारितैरुद्धृतजीर्णैः, सद्वर्णप्रतिमान्वितैः ॥६०॥ सुसाधर्मिकवा| त्सल्यैर्दीनानाथानुकम्पनैः, अर्हद्विम्बप्रतिष्ठाभिस्तीर्थयात्रादिकोत्सवैः ॥ ६१॥ अलम्भि भवतापार्ति, हरता सुकृताङ्गिनाम् । मन्निवासफलं सम्यगू, विवेकविमलात्मना || ६२ || त्रिभिर्विशेषकम् ॥ भाखानिव जिनाधीशशासनं भासयन् कलौ । श्रीशत्रुञ्जययात्रायै, | वनन् वज्रधरप्रभः ॥ ६३ ॥ वस्तुपालः समं भाग्यसिन्धुना बन्धुनाधुना । अत्रैवास्ति पुरोपान्तसरस्तीरे समागतः ॥ ६४ ॥ अनयोः सदृशः कोऽपि, क्षेत्रेऽत्र भरतेऽधुना । अन्यो नास्ति जिनाधीशशासनस्य प्रभावकः ।। ६५ ।। यतः - पूर्वं श्रीभरतस्ततोऽत्र सगरचक्री ततः पाण्डवाः, श्रीचौलुक्यनृपः कृपालुतिलकं श्रीसम्प्रतिर्भूपतिः । ख्याता जावडिवाग्भटप्रभृतयो येऽन्ये बभूवुः क्षितौ तेषामेप पदेऽस्ति सम्प्रति पुनः श्रीअश्वराजात्मजः ॥ ६६ ॥ पात्रायातिथये तस्मै, सर्वाङ्गीणगुणात्मने । मां निधाय धियां धाम, स्वं विधेहि शुभाश्रयम् ॥ 843KX8884@8% 483%88888888
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy