________________
श्रीवस्तुपाल
तेश - सर्वज्ञधमै कधुरा धुरीणः ॥३३॥ श्रीभोजराजः कविचक्रवर्त्ती, समग्रचेत्योद्धृतिसावधानः । दानैकवीरः कलिकालकालो, जिनेश्वचरितम् । | राज्ञाप्रतिपालकश्च ||३४|| इत्यादिविरुदश्रेणिं, पठद्भिः कविकुञ्जरैः । श्रितः श्रीसचिवाधीशो, वस्तुपालः स्फुरद्यशाः ॥३५॥ पुरः प्रेखवजश्रेणि- छत्रचामरमण्डितः । लीलोत्तुंगगजारूढः, प्रौढिमान् प्राचलत्पुनः || ३६ || चतुर्भिः कलापकम् । लीलया ललितादेवी, सुखारूढा सुखासनाम् । प्रीणयंत्यर्थिनां सार्थ, प्रार्थितार्थार्पणात्पथि ||३७|| शीलयन्ती त्रिधा शीलं तपःपूजापरायणा । चचाल | तीर्थयात्रायै, श्रीकरीचामराङ्किता ||३८|| तेजसैव तिरस्कुर्वन्, तेजःपालः स्फुरद्युतिः । वैरिणो रणकण्डूलानुडूनिव दिवाकरः ॥ ३९॥ सर्वाङ्गं सङ्घरक्षायै, नियुक्तो युक्तिमद्गुरुः । दिव्यश्वेतातपत्रेण, चामराभ्यां विराजितः ॥ ४१|| वाजिरत्नं समारूढः, पञ्चरत्नाभिधं सु| धीः । वब्राज विजयी ज्यायः सम्पदा वासवोपमः || ४१ ॥ त्रिभिर्विशेषकम् । तथैवानुपमादेवी, संविभागवतं पथि । पालयन्ती त्रिधा शुद्धं, शीलसद्दर्शनोज्ज्वला ॥४२॥ बालग्लानार्त्तवृद्धानां साधूनां शीलशालिनाम् । यथायोग्यानि वस्तूनि ददाना विधिनाऽचलत् ॥ |||४३|| युग्मम् ॥ यतः - रोगार्त्तस्य तदर्त्तिशान्तिजनकं सद्भेषजं प्रासुकं, भोज्यानि प्रवराणि पुण्यहृदया साधुव्रजस्यान्वहम् । वस्त्रं | वस्त्रविवर्जितस्य विशदं पात्रं सुपात्रस्य या, यच्छन्ती जिनशासने प्रविदिता मातेव भक्ताऽभवत् ||४४|| श्रीमत् श्रमणसङ्घन, सहितौ | सोदरावुभौ । ततः सर्वत्र जन्तूनां पूरयन्तौ मनोरथान् ||४५ || पूजयन्तौ जिनाधीशप्रतिमा विधिनाष्टधा । सप्तक्षेत्राणि सर्वत्रोद्धरन्तौ | धर्मवृद्धये ॥ ४६ ॥ परः सहस्र सुश्राद्धान्, भोजयन्तौ सगौरवम् । सृजन्तौ सर्वसाधूनां, वन्दनं गुणशालिनाम् ॥४७॥ व्रजन्तौ तीर्थयात्रायां, सदाचारपरायणौ । क्रमेण प्रापतुर्वर्द्धमाननामहापुरे ||४८ ॥ चतुर्भिः कलापकम् ॥
तत्र सङ्घेश्वरावासान्, युक्त्या निर्माय तौ स्थितौ । सद्वेश्मवत्सरस्तीरे, परमोदकसम्पदि ॥ ४९ ॥ तत्र स्नात्रोत्सवांश्चक्रुः खख
॥८४॥
128888483824438% 4038383% X
9388888888888888888
षष्ठः प्रस्तावः ।
॥८४॥