________________
*88% 88884833883%88% 838881
स्तथा सप्त च मानवानाम् ||१७|| शतानि त्रिस्त्रीणि च मागधानां चतुःसहस्राणि तुरङ्गमानाम् । श्रीवस्तुपालस्य कृताद्य यात्रा - | सत्यमानन्दकरी जनानाम् ||१८|| निवासा वाससां तत्र चतुरस्रा घनोन्नताः । एकस्तम्भगृहाकारा, आर्हतानां सहस्रशः ॥ १९॥ तथा सप्त सहस्राणि, तुङ्गपट्यः पटुप्रभाः । विमानसम्पदं भूमौ दर्शयन्ति विशामपि ॥२०॥ पञ्चविंशतिसहस्रानुमितानि समन्ततः । तटवन्ति विराजन्ते पुण्यश्रीनिलया इव || २१|| सर्वेषु तेषु सिचयोज्ज्वलवेश्मपङ्कौ, श्रीवस्तुपालसचिवस्य गुणोज्ज्वलस्य । सत्पश्चवर्णमयचारु दुकूलरम्यो, माणिक्यहेमकलशाङ्कितशेखर श्रीः ||२२|| शश्वत्सुपात्रततिवाञ्छितदानवारि - सिक्ताङ्गणो गुणवतामपि वर्णनीयः । पुष्पावकीर्णसुरवेश्मसुवासवीय सौधोपमां किल बभार सुपर्वशाली ॥२२॥ एकातपत्रजैनेन्द्र मतसाम्राज्यशंसिनी । इति श्रीतीर्थयात्रायाः, सामग्री समभूत्तदा ॥ २३ ॥ तथा - समं समग्रैरपि बन्धुवर्गेनिंसर्गबन्धुर्विबुधत्रजस्य । शुभे मुहूर्त्ते च शुभैर्निमित्तैर्मन्त्री स्वनाथानुमतः प्रतस्थे || २५ || पुरः प्रशस्तां फलपुष्पहस्तां, प्रमोदमानः प्रमदां विलोक्य । निरन्तरायां पथि तीर्थयात्रां, मन्त्रीश्वरश्वेतसि निश्विकाय ||२६|| स्थितः क्षणं क्षीरतरोरधस्तात्, कृतानुवृत्तीन् स्वजनान्निवृत्य । खरस्य वामं स्वरमध्वगामी, शुश्राव स श्रावकचक्रवर्त्ती ||२७|| अक्षेषु नित्यं कृतनिग्रहोऽपि, जग्राह तांस्तान्नियमानमात्यः । स्वभावशुद्धाः सुधियो हि तेषां, पावित्र्यलाभाय तथापि लोभः ||२८|| सतोरणा सप्तशती बभ्रुव, देवालयानां किल तस्य सङ्घ । देवालया ये लघवो बभूवुर्न तेषु संख्यां खलु कोsपि वेद ॥ २९ ॥ तत्पुरोऽजनि सिंहाधिरूढा श्रीअम्बिका सुरी, तत्र यात्रिकलोकानां पूरयंती मनोरथान् ॥३०॥ कपर्दी गजगामी च, विघ्नमर्दी दिवानिशम् ॥ यक्षः श्रीसंघरक्षायै, जागर्त्ति जगदर्त्तिहृत् ॥ ३१ ॥ तयोः प्रभावात्सर्वत्र तीर्थमार्गोऽतिदुर्गमः । | सुगमोऽभूदन्नपान - लाभाद्वीतांतरायकम् ||३२|| सरस्वतीकंठसुवर्णभूषा, षड्दर्शनीकल्पतरुः पृथिव्याम् || औचित्यचिन्तामणिरार्ह -
4888888888888888888888888888