________________
चरितम् |
श्रीवस्तुपाल मानं, क्वणत्कङ्कणमेखलम् ||१९|| निर्मितोदारशृंगार, रथस्थैर्युवतीजनैः । सप्रमोदं दीयमान- स्फुरद्धवलमङ्गलम् ॥१००॥ तूर्यत्रिकपटध्वान - चित्रीयितजगत्त्रयम् । पञ्चवर्णध्वजश्रेणि- प्रोल्लिखद्वयोममण्डलम् ||१|| पवित्रकुङ्कुमाम्भोभिः, सिच्यमानमहीतलम् । सश्रश्राद्धसङ्केश- पूज्यमानजिनाधिपम् ||२|| निजं देवालयं नव्यं, वृत्तमन्यैर्जिनालयैः । विधिना सपरिवारः, पुरोधाय धियां निधिः ॥३॥ सर्वैः सङ्घाधिपैः सार्क, शकुनैः सिद्धिशंसिभिः । प्रस्थानं विदधे मन्त्री, वस्तुपालः सहानुजः || ४ || सप्तभिः कुलकम् । चतुः सहस्रथा दुर्बीरै - रश्ववारैः पुरस्कृताः । षट्त्रिंशतायुधैर्योद्ध-मुद्धतैर्युद्धसीमनि ||५|| सोमसिंहादयः प्रौढा - अत्वारस्तत्र भूभुजः । नियुक्ताः सङ्घरक्षायै, सचिवाभ्यां सहाचलन् ||६|| अष्टौ गजघटाघण्टा - घोषवाचालिताम्बराः । दिगीशा इव शोभन्ते, तदारूढा महाईताः ||७|| आपणानामभूत्साधं, सहस्रं यत्र यात्रिकैः । स्वेच्छया गृह्यते सर्व, सर्वैर्मन्त्री लेख्यके ॥८॥ लक्षशः श्रावकाः सङ्घाधिपास्तत्र प्रभावकाः | सन्मानाकारितास्ताभ्यामभूवन् सहगामिनः ||९|| रथा दन्तमयास्तत्र, चतुर्विंशतिरुन्नताः । द्विसहस्रीमताः काष्ठ - घटिता वाजिराजिताः ॥ १०॥ अनसां तु सहस्राणि पञ्चाशन्निखिलाङ्गिनाम् । वाहिन्यो वेगगामिन्यः शतान्यष्टादशा| भवन् ॥११॥ शशाङ्कमण्डलाकारै - छत्रैः शीर्षोपरि स्थितैः । संघाधिपास्तदा जज्ञु - स्तत्र सत्यं महेश्वराः ॥१२॥ एकोनविंशतिर्दिव्यश्रीकरीणां शतानि च । सच्छायं विदधुः संघलोकं सुकृतशालिनम् ||१३|| त्रयस्त्रिंशच्छतान्यासं श्वलच्चामरराजयः । मुष्णाना आतपग्लानि, गङ्गावीचिचयोज्ज्वलाः || १४ || क्षौमसंवृतसहस्रचतुष्कं साधिकं च किल पञ्चशतैश्च । भृत्यवाह्यमथ पञ्चकमिश्र, स्पंदनाभवरपल्लखिकानाम् ||१५|| शतानि चाष्टादश वाहिनीनां सुखासनानां प्रमितिस्तस्यैव । तपोधनानां द्विशती सहस्त्रे, शतं | सहस्रं च दिगम्बराणाम् ||१६|| अष्टौ महांगाश्च चतुःशतानि, त्रिंशद्विमिश्रा त्रिशती रथानाम् । रत्नाधिकानां वृपशोभितानां, लक्षा
॥८३॥
KXEBY-8488% 80% 63% %%*4883
88888% 880&%%88% X£BY X8888833+
षष्ठः
प्रस्तावः ।
116311