________________
|प्तैर्विभृषाजुषः । विद्वांसो गृहमागताःप्रणयिनीरप्रत्यभिज्ञाभृत-स्तैस्तैः स्वं शपथैः कथं कथमिव प्रत्याययांचक्रिरे।।८३॥ एतेषामपि | सर्वेषां,ददौ दानेश्वराग्रणीः । स प्राप्यानुमतिं राज्ञो, द्रम्मलक्षं पृथग् पृथग् ॥८४॥ तस्मिन् क्षणे निरीक्ष्याथा-मरचन्द्रकवीश्वरान् । निद्रामुद्रावशात्कंप-मानमौलीनितस्ततः ।।८५॥ सावधानशिरोरत्नं, वस्तुपालोऽब्रवीदिति । किं पुनर्भवतामत्र, भवतां योगवेदिषु
॥८६॥ प्रमीलाललनालीला-घोलनावशतोधिकम् ॥ एवंविधनरेंद्रादि-समाजेऽत्र निषेदुषाम् ॥८७॥ त्रिभिर्विशेषकम् ।। प्रबुद्धा| स्तेऽपि तद्वाक्य-सुधासेकात्क्षणादपि। जगुमंत्रीन्द्र नो निद्रा, योगीन्द्राणां भवेत्क्वचित् ॥८८लक्ष्मीकेशवयोः किन्तु,कान्तयोरिति कुर्वतोः । वार्ता परस्परं साव-धानाः शृण्मो वयं यथा ॥८९॥ लक्ष्मि प्रेयसि केयमास्यशितता वैकुंठ कुण्ठोऽसि किं, किं नो वेसि पितुर्विनाशमसमं सङ्घोत्थितैः पांशुभिः । माभीर्भीरु गभीर एष भविताम्भोधिश्चिरं नन्दतात् , सङ्घशो ललितापतिजिनपतेः स्नात्राम्बुकुल्याः सृजन् ॥१०॥ इति श्रुखाद्भुतां तेषा-मर्थोत्पत्तिमसौ तदा । प्रीतः सिंहासन सर्व-कवीनां प्राग्न्यवेशयत् ॥११॥ स्तम्भतीर्थपुरे नव्यं, चैत्यं श्रीवाटकाभिधं द्विसप्तदेव कुलिक, तदानन्दाय निर्ममे ॥१२॥
तथा विधीयतां तीर्थ-यात्रा पात्रार्थसाधनम् । भवद्भिनिंजसाम्राज्य-सौराज्यस्थितिसचिनी ॥९३॥ यथा कुमारपालेन, भूपाका लेन विनिर्मिता । इत्याशिपस्ततो दत्त्वा, राजा धाम निजं गतः॥९४॥ युग्मम् ।। वाहनासनपाथेय-सहायाङ्गिधनादिकम् ।। यद्यस्य
नास्ति तत्वस्मै, सर्व देयं मयाध्वनि॥९५।। सर्वत्रोद्घोषणामेवं, नानाग्रामपुरादिषु । सङ्घाधिपपदं प्राप्य, कारयामास मंत्रिराट् ॥१६॥ | युग्मम् ॥ ततो मुहूर्त्तवेलायां, पुण्यश्रीनिलयोपमम् । उपरिध्रियमाणात-पत्रत्रयविराजितम् ॥९७॥ विशुद्धोभयपक्षाभिः, कन्याभिश्च चतसृभिः । चतुर्धाधर्मलक्ष्मीभि- रङ्गिनीभिरिवावनौ ॥९८॥ उद्दामकरिणीस्कन्धा-धिरूढाभिः प्रकीर्णकैः । प्रतिक्षणं वीज्य