________________
प्रस्तावः।
श्रीवस्तुपाल तदोत्सवे ॥६९॥ पट्टकूलानि सर्वेषां, पञ्चवर्णमयानि च। स भक्त्या ढौकयामास, सङ्घशानां यथाक्रमम् ॥७०॥ षट्त्रिंशता हेममयैः । चरितम् । * सहौ, रत्नोज्ज्वलैराहतपुङ्गवानाम् । श्रीवस्तुपालस्तिलकैविवेकी, भालस्थलीभूषयति स्म भक्त्या ॥७१।। यतः-मसृणघुसृणपकैर्भाल
* पट्टेषु लिवा, विधिलिखितकुवर्णश्रेणिकां जातकस्य । विरचयति सुवर्णश्रेणिभूषाममीषां, ध्रुवमिति नववेधा वस्तुपालः सुमेधाः॥ * ॥८२॥ | ॥७२॥ रत्नमाणिक्यशृङ्गारवाजिवस्त्रादिदानतः । प्रीतितः प्रीणयामास, स कवीश्वरमण्डलीः ॥७३॥ स मार्गणगणं चक्रे, गीर्वाणग
णसन्निभम् । कल्पितार्थप्रदानेन, कल्पद्रुरिव जङ्गमः ॥७४॥ विदधुविधुतातङ्का, नरचन्द्रमुनीश्वराः। तस्मिन्नवसरे धर्मदेशनां क्लेशना| शिनीम् ॥७५॥ चौलुक्यः परमाईतो नृपशतस्वामी जिनेन्द्राज्ञया, निर्ग्रन्थाय जनाय दानमनघं न प्राप जाननपि । सम्प्राप्तस्त्रिदिवं
खचारुचरितैः सत्पात्रदानेच्छया, तद्रूपोऽवततार गौर्जरभुवि श्रीवस्तुपालो ध्रुवम् ॥७६।। पीलोपदेशपीयूषं, नरचन्द्रगुरुद्भवम् ।। कस्को न विस्मयं प्रापत्तदानन्दार्णवे बुडन् ॥७७॥ अत्रान्तरे नरेन्द्रेण, कवयः प्रेरिताः पुनः । मत्रिणं वर्णयामासुवर्णनीयगुणाकरम् | | ॥७८॥ हरिहर उवाच-धन्यः स वीरधवलः क्षितिकैटभारि-र्यस्येदमद्भुतमहो महिमप्ररोहम् । दीपोष्णदीधितिसुधाकिरणप्रवीण, मत्रिद्वयं किल विलोचनतामुपैति ॥७९|| आजन्मापि वशीकृताय सुकृतस्तोमाय यत्नान्मया, यद्यासाद्यत कोऽपि क्षणकणः श्रीवस्तुपाल! त्वयि । यत्कल्पद्रुमपल्लवद्युतिमवष्टभ्यैव कल्पद्रुमम् , पाणिधिक्कुरुते तवैष मनुते कोऽमुं न दोषाश्रितम् ॥८०॥ दामोदर उवाच-देवे के | स्वर्गिण्युदयनसुते वर्तमानप्रभृणा, दूरादों विरमति बत द्वारतो वारितः सन् । दिष्टयतस्मिन्नपि कुसमये जातमालम्बनेन, स्वच्छ | वाञ्छा फलति महतां वस्तुपाले विशाले ॥८१॥ मदन उवाच-पालने राज्यलक्ष्मीणां, लालने च मनीषिणाम् । अस्तु श्रीवस्तुपालस्य, निरालस्यरतिर्मतिः ॥८२॥ अथ सोमेश्वरः-कोटी रैः कटकाङ्गुलीयतिलकैः केयरहारादिभिः, कौशेयैरपि वस्तुपालसचिवादा
॥८२॥