________________
श्रीवस्तुपाल ॐ सोपानहः सोदकभाजनाच | श्रीवस्तुपालेन समं जनौघाः, प्रयाणकार्यप्रवणा बभ्रुवुः ||३५|| आकारितास्तेन कृतादरेण दूरादपि चरितम् । | श्राद्धजनाः समीयुः । ययुस्तदीयानि पुनर्यशांसि, दिगन्तरेभ्योऽपि दिगन्तराणि || ३६ || सर्वेषां गौरवं तेषां विदधे विनयालुना । | तदागमोत्सव श्रेणिं, कुर्वता तेन मत्रिणा ||३७|| सङ्घाधिपपदैश्वर्यमहोत्सवविधित्सया । ताभ्यामाकारितः सर्वः, सङ्घो मन्दिरमाग|मत् ||३८|| राजन्यराजिभिः सार्क, श्रीचौलुक्यक्षितीश्वरः । तदा तत्राययौ सान्तःपुरः सर्वद्धिंलीलया ||३९|| मन्दिरे मन्त्रिराजस्य, | जगतोऽपि गरीयसि । सदाचारमुनिश्रेणिसंश्रिताः शीलशालिनः ||४०|| आकारिताः समाजग्मुस्तिग्मद्युतिविडम्बिनः । श्रीनागेन्द्र| मलधारिगच्छाचार्य पुरस्सराः || ४१ ॥ युग्मम् || अन्येऽपि नगर ग्रामपुरपत्तनभूभुजः । श्रेष्ठिसामन्तमन्त्रीशव्यवहारिविराजिताः ॥४२॥ | प्राप्ता हरिहरप्रायाः, सभाभिप्रायवेदिनः । सप्रभप्रतिभा भट्टबन्दिवर्गसमन्विताः ||४३|| सङ्घाधिपतयः सर्वे, सर्वज्ञमतभानवः । वेदाष्टज्ञातिशृङ्गारा, नासत्यस्थितिशालिनः ॥ ४४ ॥ पत्तनस्तम्भतीर्थश्रीचित्रकूटाधिवासिनः । तीर्थयात्राकृते प्रौढसामग्र्या समुपागताः ॥ |||४५ ॥ चतुर्भिः कलापकम् | अमारिपटहस्ताभ्यां पुरे तत्परितोऽपि च । उदघोषि तदा पञ्च योजनानि जनवजे ||४६ || प्रत्यापणं ध्वजश्रेणिः, पञ्चवर्णविभूषिताः । उत्तम्भिता वणिग्वृन्दै, राजते स्म निरन्तरम् ||४७ || मौक्तिकैः स्वस्तिकश्रेणी, नन्दावर्ताश्च विद्रुमैः। | न्यस्ता विभान्ति सर्वत्र, मन्त्रिराजगृहाङ्गणे ||४८ || उच्छ्रितैः केतुभिस्तुङ्गैर्गृहद्वारप्रतोलिका । विमानैर्जयवादाय, व्यधात्पत्रावलम्ब| कम् ||४९|| अथ चौलुक्यभूभर्ता, तदानन्दवशंवदः । समेतः सर्वसामन्तैस्तत्तत्प्राभृतपाणिभिः ॥ ५० ॥ निर्भरं ताड्यमानानां निःखनानां महाखनैः । ससम्भ्रमीभवत्सर्वदिग्गजेश्वरमण्डले ॥५१॥ उत्थायावसरे तस्मिन् विस्मयाद्वैतशालिनि । निवेश्य विष्टरे हैमे, | सन्मङ्गल क्रियान्विते ॥ ५२ ॥ विधाय वस्तुपालस्य, ललाटेऽर्धेन्दुसुन्दरे । तेजःपालस्य मन्त्रीन्दोर्विश्वश्रीवशतावहम् ॥ ५३ ॥ सङ्घाधि
"
॥८१॥
*888888%¥€** X8KK88888838
888888888888888888888888%
षष्ठः प्रस्तावः ।
॥८१॥