________________
NS गुरुरपि खकाणइ केवली भय
सगौरवम् । समय समाचस्तेऽपि सानन्दा
गुरुरपि स्वकः । दष्टोऽहिना यथाङ्गुष्ठो, मलः स्वाङ्गभवो यथा ॥१७॥ यतः-सीलब्भट्ठाणं पुण, नामग्गहणपि पावतरुबीअम् । जा पुण तेसिं तु गई, तं जाणइ केवली भयवं ॥१८॥ परं त्रिधा विशुद्धेन, ब्रह्मणा द्वादशात्मना । तपसा च सतां श्लाघ्या, गुरवस्तेऽपि साम्प्रतम् ॥१९॥ तेषामाकारणं तेन, युज्यते ते सगौरवम् । समये सद्गुरोर्योगः, सुकृतैरेव लभ्यते ॥२०॥ मन्त्र्यवग् भगवंस्तेषां, पुराप्याहूतिहेतवे । विज्ञप्तिः प्रहिता श्राद्धपाणिना भक्तिगर्भिता ॥२१॥ तमृचुस्तेऽपि सानन्दा, मत्रिन् युक्तमिदं त्वया। निर्मितं | | धर्मसर्वस्वविदुषौचित्यशालिना ॥२२॥ ततो निर्णीय तत्पार्श्वे, यात्राप्रस्थानलग्नकम् । प्रणम्य जग्मतुर्वेश्म, तौ निजं जैनपुङ्गवौ ॥२३ अथ तस्मिन् पुरे श्रीमद्विजयसेनसूरयः । तदाहूताः क्रमात् प्रापुर्निष्पापकृतवृत्तयः ॥२४॥ श्रुत्वा तदागमं मत्री, कलापीव धन-| ध्वनिम् । सानन्दः स्वजनैः साकं, तत्प्रवेशमहं व्यधाम् ॥२५॥ स्थूललक्षाग्रणीमंत्री, गुर्वागममहोत्सवे । नामन्यत तृणायापि, लक्षकोटिधनव्ययम् ॥२६॥ अथ देवालये नव्ये, माणिक्यकलशाङ्किते । वासारोपं स्फुरत्मरिमत्रेणोत्सवपूर्वकम् ॥२७॥ नागेन्द्रमलधारिश्रीगच्छाचारधुरन्धरौ । अकार्टी सद्गुणज्येष्ठौ, विधिना तौ क्षमापती ॥२८॥ युग्मम् ॥ ____ आसन्ने तीर्थयात्राया मुहूर्तेऽथ समागते । शत्रुञ्जयावताराख्ये, प्रासादे खेन कारिते ॥२९॥ गीतनृत्यकलारम्यं, श्रेयसे मज्ज-| नोत्सवम् । महाध्वजमहापूजाविधानविधिबन्धुरम् ॥३०॥ समं श्रीसङ्घलोकेन, पूरितार्थिमनोरथम् । मत्रिणौ चक्रतुः पूर्व, पूर्वाशापतिदुर्लभम् ॥३१॥ त्रिभिर्विशेषकम् । ततः श्रीसङ्घवात्सल्यं, वत्सलाभ्यां विनिर्ममे । श्रीवीरधवलस्यापि, गौरवं शस्यगौरवम् ॥३२॥ सन्मानात्कारितानेकसाधूनां शीलशालिनाम् । सुविशुद्धानपानाद्यैस्ताम्यां भक्तिविशेषतः ॥३३॥ युग्मम् ॥ चिकीर्षिता श्रीसचिवेन तीर्थ-यात्राथ सोऽयं समयः समेतः । महात्मनामीहितकार्यसिद्धौ,विधिविंधत्तेहि सदानुकूल्यम् ॥३४॥ पाथेयवन्तः पथि योग्ययुग्याः,
५ समागते । ना तो क्षमापती बाप स्फुरदरिमा