________________
श्रीवस्तुपाल चरितम् ।
॥८॥
अथ षष्ठः प्रस्तावः।
षष्ठः
प्रस्तावः। अथाश्वराजमः स्माह, सोत्साहः श्रीगुरूनिति । यद्येवं क्रियतां वासारोपः साग्देवतालये ॥१॥ आदिदेश क्षमास्वामी, निःस्पृहैकशिरोमणिः । तमेवं धर्ममर्यादायादःपतिरुदारधीः ॥२॥ वासारोपं महामात्य, कुर्वन्ति श्रीजिनालये । गुरवो भवतामेव, तदा युक्तिगरीयसी ॥३॥ श्रीनागेन्द्रगणाधीशा, विजयसेनसूरयः। कुलक्रमागताः सन्ति, गुरवो वो गुणोज्ज्वलाः ॥४॥ गुरवस्तव मत्रीश, | मातृपक्षगताः पुनः। मलधारिगणाचारधुरंधरपुरस्कृताः ॥५॥ निःसङ्गवृत्तितः साधुहीन्यायाजितश्रिया । योषित्पतिव्रतत्वेन, नमस्या मरुतामपि ॥६॥ (यतः-जा जस्सहिई जा जस्स संतईपूब्ब पुरिसकयमेरा, कण्ठडिएवि जिए सा तेण न लचियविति ॥) ॥७॥ आहूय बहुमानेन ततस्तान्मुनिपुङ्गवान् । प्रतिष्ठा कार्यतां प्रौढोत्सवं देवालयेऽधुना ॥८॥ इत्याकर्ण्य गुरोर्वाचं, सचिवः सानुजोऽवदत् । आवाभ्यां भवतामेव, सन्निधौ गुणधारिणाम् ॥९॥ षडावश्यकसूत्राणि, जैनग्रन्थाश्च भूरिशः। कर्मप्रकृतिप्रमुखा, विद्यास्तिस्रोऽपि निस्तुषाः ॥१०॥ अधीतानि तथा जैनधर्मो दुष्कर्ममर्महृत् । दुष्प्रापः प्रापि सम्यक्त्वपूतो युष्मत्प्रसादतः ॥११॥ यूयमेव | ततोऽस्माकं, गुरवः परमार्थतः । यथाशक्तिक्रियानानाचारपालनतत्पराः ॥१२॥ गुरुः स एवात्र मतो मनीषिणां, निष्पापवृत्तिः । शिवमार्गदर्शकः । सज्ज्ञानचारित्रपवित्रितात्मा, यः शत्रुमित्रेषु समखभावः ॥१३॥ उवाच सचिवाधीशं, ततो वाचंयमाग्रणीः । ॥८॥ एवमेतन्महामात्य, गदितं तत्त्ववेदिभिः ॥१४॥ परं कषायकालुष्यं, भवेदेवं कृतेऽधुना । गुणाधिकैः समं सरिप्रवर्जिनशासने ॥१५॥ कषायसम्भवोऽन्येषामात्मनो भूरिदुःखः । वर्जनीयः प्रयत्नेन, मुनिभिस्तु हितैषिभिः ॥१६॥ शीलसम्यक्त्वमुक्तात्मा, त्याज्यो
*
*
---*