SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 8 मेव पशूनपि ॥३॥ षड्भिः कुलकम् । यात्रिकैरपि नो कार्य, विकथाकलहादिकम् । अदत्तं नैव च ग्राह्यं, घासशाकफलादिकम् ॥४॥ | अनिर्वाहेऽपि नो कार्य, कूटमानतुलादिकम् । परकीयो लोष्टिकोऽपि, क्रयादौ नैव लुप्यते ॥५।। अन्यदा विहितं पापं, यात्रायां | प्रविलीयते । यात्रायां तु कृतं पापं वज्रलेपो भवेद् ध्रुवम् ॥६॥ वित्तं न्यायाजितं चैव, तीर्थयात्राविधायिभिः । सद्धीजमिव सत्क्षेत्रे, धर्मे योज्यं फलार्थिभिः ॥७॥ अनेन विधिना यात्रा, निर्मायं निर्मिता सती । घोरं पापं तिरस्कृत्य, मुक्तिं दत्ते भवान्तरे ।।८।। | यतः-अत्रास्ति स्वस्तिपात्रं क्षितितलतिलको रम्यताजन्मभूमिदेशः सम्पन्निवेशत्रिभुवनमहितः श्रीसुराष्ट्राभिधानः । यस्सोचैः पश्चि-| | माम्भोनिधिरपहरते लोलकल्लोलपाणिः, प्रस्फुर्जत्स्फारफेनोल्वणलवणसमुत्तारणैर्दृष्टिदोषान् ॥९॥ तथा-श्रीशत्रुञ्जयरवैताभिधगिरि द्वन्द्वेव यात्रोत्सवं, दानब्रह्मतपःकृपाकृतरतियुक्त्या विधत्ते हि यः। तीर्थत्वातिशयेन नारकगतिं तियग्गतिं च ध्रुवं, नो कस्मिन्नपि * जन्मनि स्पृशति स प्रध्वस्तदुष्कर्मतः ॥१०॥ एवं श्रीविमलाद्रिरैवतगिरिप्रायेषु तीर्थेषु ये, त्रैलोक्यप्रथितेषु सद्बतरताः सदृष्टिमन्तोनिनः । न्यायोपात्तधनव्ययेन विधिवत्कुर्वन्ति यात्रोत्सवं, हर्षोत्कर्षसखीं श्रयन्ति पदवीं जैनेश्वरी ते क्रमात ॥११॥ gewsNNNNNNNNNNNAINMEANIRONORSESENDORONSIONSORRENOMINDIANDINORSPORANSAR इति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके हर्षाङ्के श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरि . श्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते पञ्चमः प्रस्तावः ।। **83- 8488-88888 888888888**** ** *****
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy