________________
श्रीवस्तुपाल चरितम् ।
॥७९॥
88% 3% 884838348382838838
नैमिविभोर्भव्य पुण्यराशिरिवाङ्गवान् ||८६॥ स्नात्वा हस्तिपदे कुण्डे, चक्री शक्रसमन्वितः, नेमिनं पूजयामास, सत्कृत्यस्थितिपूर्वकम् ||८७|| वात्सल्यं सङ्घलोकानां ततः कृत्वा नरेश्वरः । रत्नवस्त्राद्यलङ्कारैः, श्रीसङ्घ समतूतुषत् ||८८ || श्रीआदित्ययशोमुख्याः, संख्यातीतास्ततोऽभवन् । सङ्घाधिपतयो भूमिपतयः पुण्यसम्पदः ||८९|| तद्वर्त्मनः प्रकाशाय, भवतो विश्वभाखतः । सामर्थ्यं दृश्यतेSस्माभिर्वस्तुपाल कलौ युगे ॥९०॥ साम्प्रतं तीर्थयुग्मेऽपि ततस्तिग्मद्युतिद्युतेः । यात्रा जगज्जयोल्लासिरीत्या कर्तुं तवोचिता ।।९१ ।। श्रीपुण्डरीकाचलरैवतोर्वीधरद्वये पावितविश्वलोके । वित्तैर्निजैन्ययसमर्जितैर्यः, करोति यात्रां विधिना स धन्यः ॥ ९२ ॥ अतः परं महामात्य !, सम्यग्यात्राविधिं शृणु । येनात्र निर्मिता यात्रा, भवेन्मुक्तिप्रदा नृणाम् ॥९३॥ तथाहि - भक्तो मातापितॄणां स्वजनपरजनानन्ददायी प्रशान्तः, श्रद्धालुः शुद्धबुद्धिर्गतमदकलहः शीलवान् दानवर्षी । अक्षोभ्यः सिद्धिगामी परगुणविभवोत्कर्षहृष्टः कृपालुः, | सङ्घैश्वर्याधिकारी भवति किल नरो दैवतं मूर्त्तमेव || ९४ || मिथ्यात्रिषु न संसर्गस्तद्वाक्येष्वपि नादरः । विधेयः सङ्घपतिना, तीर्थयात्राफलेप्सुना । ९५|| न निन्दा न स्तुतिः कार्या परतीर्थस्य तेन हि । पालनीयं त्रिधा शीलं सम्यक्त्वं वहता पथि ॥ ९६ ॥ सहो - दरेभ्योऽप्यधिका, द्रष्टव्या यात्रिका जनाः । सर्वत्रामारिपटहो, वाद्यः शक्त्या धनैरपि ॥९७॥ त्रिभिर्विशेषकम् । साधून् सुश्राद्धसंयुक्तान्, वस्त्रान्ननमनादिभिः । प्रत्यहं पूजयत्येष, अर्हद्भक्तिभरान्वितः ॥ ९८ ॥ रथस्थदेवतागारे, जिनपूजामहोत्सवैः । चतुर्विधेन सङ्घन, सहितः शान्तमानसः ||१९|| स्थाने स्थाने सृजन् स्नात्र ध्वजारोपादिकान् महान् । धर्मबाधाकरान्मार्गे, निजशक्त्या निवार| यन् ॥ ६०० || पाक्षिकादीनि पर्वाणि, धर्मकार्यैर्विशेषतः । सत्यापयन् सामायिकपौषधैर्जिनपूजनैः ॥ १ ॥ सीदन्तं श्रावकं लोकं, ज्ञाखा ग्रामपुरादिषु । अर्हद्धर्मे स्थिरीकुर्वन् प्रच्छन्नं धनदानतः ॥ २ ॥ पालयन्नतिथीनां च संविभागं स्वशक्तितः । पाययन् सलिलं वस्त्रपूत
"
-483848834838488888888888
पश्चमः प्रस्तावः ।
॥७९॥