SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सत्पात्रेषु सगौरवम् । कुर्वते सार्वभौमस्य, पदवीमदवीयसीम् ॥६७॥ अनन्तानां जिनेन्द्राणां, कल्याणत्रितयं नृप । एकैकमथवा * जज्ञे, तीर्थेऽसिन् भुवनोत्तमे ॥६८॥ अनन्ताः समवासार्पः, साधुभिः सहिता जिनाः । अनन्ता मुनयः प्रापुर्मुक्तिमस्याश्रयात्पुनः॥६९॥ * अष्टौ तीर्थकृतोऽतीतचतुर्विंशतिसम्भवाः । कल्याणत्रितयं प्रापुर्नमीश्वरादयस्तथा ॥७०॥ अजिमब्रह्मपूतात्मा, द्वाविंशोज़ जिनेश्वरः। | अरिष्टनेमिर्भगवान् , हरिवंशैकमौक्तिकम् ॥७१।। संश्रितो नृसहस्रेण, सहस्राम्रवणं गतः। निर्ग्रन्थतां परां प्राप्य, शुक्लध्यानसमाधिवान् ॥७२॥ आसाथ केवलज्ञानं, तीर्थमेतत्पवित्रयन् । नानासमवसरणैः, शिखरे मुक्तिमेष्यति ॥७३॥ तेनासौ परमं तीर्थ, रेव| ताद्रिमहीतले । नित्यसंस्मरणादस्य, पापात्मापि शिवङ्गमी ॥७४॥ तथा पूर्वमतीतायामुत्सर्पिण्यां पुरातनः । सागरार्हन्मुखाम्भोजाद् , | वृत्तं शक्रोशृणोदिति ॥७५॥ द्वाविंशस्यावसर्पिण्यां, भाविनो नेमिनोहतः । गणभृत्पदमासाद्य, भवानिवृत्तिमेष्यति ॥७६॥ वज्ररत्न|मयी तेन, मूर्तिनिर्माय निर्मला । स्वस्थाने भक्तितोऽभ्यर्चि, ततोऽनेकमहोत्सवैः ॥७७॥ स्वायुषः समये प्रान्ते, गिरिनारगिरेरधः, | मंदिरं काञ्चनं दिव्यं, विधायामरशक्तितः ॥७८॥ तां मूर्ति स्थापयामास, विम्बैरन्यैः समं तु सः। पूज्यते च सदा देवैः, सा तत्रस्थाधुनापि हि ॥७९॥ महातीर्थमिदं तेन, सर्वपापहरं स्मृतम् । शत्रुञ्जयगिरेरस्य, वन्दने सदृशं फलम् ॥८॥ विधिनास्य सुती र्थस्य, सिद्धान्तोक्तेन भावतः। एकशोऽपि कृता यात्रा, दत्ते मुक्तिं भवान्तरात् ॥८१॥ अन्यत्रापि स्थितः प्राणी, ध्यायन्नेनं गिरी|श्वरम् । आगामिनि भवे भावी, चतुर्थे किल केवली ॥८२॥ श्रुखेति भरताधीशः, स्वर्गाधीशगिरा तदा। यात्रायै प्राचलत्सङ्घसहितो | रैवतं प्रति ॥८३॥ ज्ञाला भविष्यतो नेमे वि कल्याणकत्रयम् । तत्राकारयदुत्तुङ्ग, प्रासादं काञ्चनस्य सः॥८४॥ एकादशभिरुत्तुङ्गै मण्डपैः शुशुमेऽधिकम् । चतुर्दिशं चतुर्दारः, स नाम्ना सुरसुन्दरः ॥८५॥ नीलरत्नमयी तस्मिन् , शुशुभे शुभशंसिनी। मूर्ति-|
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy