SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । पश्चमः प्रस्तावः। ॥७८॥ अत्रान्तरे समायातस्तत्र त्रिदशनायकः । सार्वभौमं नमस्कृत्येत्यवादीन्मुदिताशयः ॥५१॥ जगज्ज्येष्ठतयास्माकं, पूज्यः श्रीऋषभप्रभुः । त्वं तु तस्याङ्गजश्चक्री, तीर्थोद्धारकरो धुरि ॥५२॥ खयातां जिने पूजा, लोकोऽप्यनुकरिष्यति । विशेषान्मत्कृतां तां तु,* त्वमप्यनुकुरूच्चकैः ॥५३॥ एवमङ्गीकृते राज्ञा, तदेन्द्रोऽथ सुरैः समम् । विधिनार्हन्तमानर्च, सद्यस्ककुसुमादिभिः॥५४॥ शेषमाल्यं | ततो जैन, विविधैर्द्रव्यसञ्चयैः । वृद्ध्यादाय सुरखामी, खकण्ठे कृतवान् कृती ॥५६॥ युग्मम् ॥ दुग्धोदधौ ततो गत्वा, सम्पूर्य | कलशान जलैः । देवकोटीयुतो याने, निविष्टः प्रवरोत्सवैः ॥५६॥ अभ्येत्य तीर्थे तीर्थेशपादावस्नापयन्मुदा। दानं ददत्सुपात्रेभ्यो, दिवस्पतिः प्रमोदतः ॥५७॥ युग्मम् ॥ ख्यातस्तत्प्रभृति क्षोण्यां, सोऽयमिन्द्रोत्सवो महान् । यथा महान्तो वर्तन्ते, तथानुकुरुते | जनः ॥५८॥ इन्द्रोत्सवं गिरावत्र, ये सृजन्ति महद्धिकाः। इन्द्रा इन्द्रसमा वा स्युस्ते जनाः पुण्यशालिनः ॥५९॥ ददौ तीर्थस्य | | पूजाय, सुराष्ट्रां भरताधिपः । तदादि देवदेशोऽयं, विश्रुतः क्षितिमण्डले ॥६०॥ प्राग द्वात्रिंशत्सहस्रान् भरतनरपतिधर्मवीराग्रयायी, ग्रामान् श्रीसचमुचैः क्षितिपतितिलकैः कोटिशः सेव्यमानः । यात्रां कुर्वन् पवित्रां त्रिजगदधिपतेर्नाभिराजाङ्गजस्य, प्रादात्पूजानिमित्तं विमलगिरिपतेः स्फीतभक्त्या विवेकी ॥६१॥ गिरिं प्रदक्षिणीकुर्वन् , पुण्डरीकं नरेश्वरः। पदे पदे नमस्कारं, विदधे विधिना सुधीः ॥६२।। अत्रान्तरे नरेन्द्राय, सुरेन्द्रो धर्मवासनः । उवाच चरितानन्दं, नन्दनाय जिनेशितुः ॥६३॥ शत्रुञ्जयगिरेरेव, शृङ्गं गङ्गाम्बुनिर्मलम् । उज्जयन्ताभिधं ख्यातं,* त्रिलोक्यां तीर्थमुत्तमम् ॥६४॥ यतः-श्रीविमलगिरेस्तीर्थाधिपस्य परमं वदन्ति तत्वज्ञाः । शैलमनादियुगीनं, स जयति गिरिनार-* | गिरिराजः॥६५॥ पुण्यस्थावरतीर्थेषु, स्वर्भूतलवर्तिषु । उज्जयन्तगिरेस्तुल्यं, तीर्थ नास्ति जगत्रये ॥६६।। अत्र दानानि दत्तानि, ॥७८॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy