________________
**838888888888888888888638 X
मौक्तिकैर्दिव्यैस्तरुं राजादनीं ततः । चक्री प्रदक्षिणीचक्रे, श्रीसङ्घजनता वृतः ||३३|| प्राविशन्नृपतिखामी, प्रासादं विश्वसुन्दरम् । अधौतपादिकीं पूजां प्राग् चक्रे परमेशितुः ||३४|| यतः - अधौतपादिकीपूजा, तत्कालानन्दवर्णिका । अर्हतां क्रियते धन्यैः, शिवश्रीवरणोपमा ||३५|| जन्मात्रमिव स्नात्रं, तत्र कृत्वा ततो नृपः । गाङ्गेयरत्न कलशैर्दिव्यतीर्थोदकैर्भृतैः ॥ ३६ ॥ कर्पूरकुङ्कुमोन्मिश्र श्री| खण्डकुसुमादिभिः । भक्तितोऽपूजयन्नाभिनन्दनं विश्वनन्दनम् ||३७|| रत्नमाणिक्यमुक्तानां, कोटीस्तत्र पृथक् पृथक् । अढौकयत्ततः स्वामिपुरतः पृथिवीपतिः ||३८|| सुभद्राद्या महादेव्यो, नवाङ्गेषु जगद्गुरुम् । अनयैरर्चयामासुर्माणिक्यैर्मुदिताशयाः ॥ ३९ ॥ मुकुटं मानिनी काचिद्रलकोटिमनोहरम् । यत्नतो दयिता तस्य, पूर्व रत्नाकरार्पितम् ॥ ४० ॥ माणिक्यतिलकं काचित्तिलङ्गेश्वरनन्दना । अन्या ग्रैवेयकं दिव्यं, सुग्रीवनृपतेः सुता ॥ ४१॥ वत्सोद्भवा परा रत्नश्रीवत्सं स्वच्छमानसा । स्थूलमुक्तामयं हारं, स्वयं मुक्तामया सती ॥४२॥ वतंसं मणिभिमौलौ, वसन्तेश्वरसम्भवा । कर्णयोः कुण्डले दिव्ये, कर्णाटेश्वरनूर्ददौ ||४३|| चतुर्भिः कलापकम् ॥ ततो जिनं नमस्कृत्य, रूप्यसौवर्णवाससाम् । तत्र चैत्येषु सर्वेषु, महाध्वजानसौ ददौ ॥ ४४ ॥ स श्रीनाभं नमश्चक्रे, गुरुं केवलिनं ततः । तमाशीर्वचसानन्द्य, स व्यधाद्धर्मदेशनाम् ||४५ || धन्यास्त एव मनुजाः, कृतकृत्यास्त एव हि । श्रीयुगादिजिनाधीशं येऽर्चयन्त्यत्र | पर्वते ||४६ ॥ दना घृतेन पयसा, सितया वारिणापि च । पञ्चामृतेन यः स्नप्याजिनं सिद्धिङ्गमी हि सः || ४७|| कारयन्ति जिनेन्द्राणां चैत्यमत्राचले हि ये । मणिरत्नविमानानि, लभन्ते ते त्रिविष्टपे ||४८ || एकतः पुण्यकृत्यानां नानातीर्थेषु निर्मितिः । एकतः | पुण्डरीकाद्रेविधिना वन्दनं पुनः || ४९ ॥ श्रुत्वेति देशनां चक्री, वन्दित्वा विधिना गुरून् । निजावासमगाच्चित्ते, स्मरन् शत्रुञ्जयं गिरिम् ॥५०॥
X€BK78888888888888888888