________________
श्रीवस्तुपाल
चरितम् ।
पञ्चमः प्रस्तावः।
॥७७॥
युग्मम् ॥ सत्पुष्पकुमामोदमन्थरैस्तीर्थवारिभिः। सोऽभिषिच्य महीपालं, माङ्गल्यविधिना सुधीः॥१५॥ ततो निवेश्य गाङ्गेयपट्टे खस्तिकशालिनि । वामाङ्गे सार्वभौमस्य, सुभद्रा भद्रपीठके ॥१६॥ तिलकं भरतेशस्य, सकलत्रस्य पाणिना। विधाय पूरयामास, | रौप्यतण्डुलराजिभिः ॥१७॥ कण्ठे च कौसुमी माला, विशालां विदधे मुदा । नवाङ्गपूजया पूर्व, देवदृष्यैरभूषयत् ॥१८॥ चतुर्भिः कलापकम् । तदा जयजयारावं, विदधुर्मुदिताः सुराः । दुन्दुभीन् वादयामासुदिवि केचित्कुतूहलात् ॥१९॥ द्वात्रिंशतस्ततो हृष्टः, सहस्राणां महीभुजाम् । सङ्घाधिपपदप्रौढिमर्पयद्भरतेश्वरः ॥२०॥
प्रतिपुरं प्रतिग्राम, प्रतिपर्वतमेखलम् । प्रासादान कारयन् जैनान् , जिनेन्द्रप्रतिमान्वितान् ॥२१॥ साधर्मिकाणां वात्सल्यं, रचयानुवासरम् । देवालयेषु सर्वेषु, कारयन्मजनोत्सवम् ॥२२॥ सृजन्नष्टविधां पूजा, स्वयं श्रीप्रथमाईतः । षडावश्यककर्माणि, त्रिशुद्ध्या विदधंस्तथा ॥२३॥ पूरयन् सर्वलोकानां, दानैः सन्मानशालिभिः । सम्पदः सफलीकर्त, पृथुनपि मनोरथान् ।।२४॥ शीलयन् त्रिविधं शीलं, पालयन् द्वादशवतीम् । प्रीणयन् यात्रिकश्रेणिं, सुधासोदरया गिरा ।।२५।। चक्रपाणिश्चलनेवं, चतुरङ्गचमूवृतः । | त्रिकातोद्यादिनादेन, त्रासयंत्रिदशानपि ॥२६॥ सुराष्ट्राविषयं प्राप्य, दृष्ट्वा चाहतपर्वतम् । गजादुत्तीर्य सानन्दः, पञ्चाङ्गं प्रणनाम तम् ॥२७॥ सप्तभिः कुलकम् ॥ तत्रैव तदिनं तस्थौ, ससङ्घश्चक्रभृत्पुनः। श्रीतीर्थराजमाहात्म्यं, शृण्वन् केवलिनो मुखात् ॥२८॥ ततः शास्त्रोक्तविधिना, यक्षकर्दममण्डलम् ॥ शुचिप्रदेशे निर्माय, मौक्तिकस्वस्तिकाङ्कितम् ॥२९॥ प्रतिमां देवतागारे, प्रपूज्य ऋषभप्रभोः। स व्यधात्पुण्डरीकाद्रेः, श्रीसङ्घन सहार्चनम् ॥३०॥ युग्मम् ।। उपोषितः शुभध्यानवानसौ पारणं व्यधात् । द्वितीये दिवसे तत्र, सङ्घवात्सल्यपूर्वकम् ॥३१॥ आरुरोह गिरेः शृङ्ग, पादचारेण भूपतिः । सुरासुरनरश्रेण्या, पूज्यमानः क्रमे क्रमे ॥३२॥ वर्धाप्य
॥७७||