________________
पञ्चमः प्रस्ताव:
श्रीवस्तुपाल
राजाय, सर्वतीर्थमयात्मने। यात्राफलं लभेताङ्गी, खस्थानस्थः सरन्नपि ॥७७॥ अन्यत्र वर्षकोव्या यत्तपोदानदयादिभिः। प्राणी चरितम् ।।
* बध्नाति सत्कर्म, मुहूर्तादिह तद् ध्रुवम् ॥७८॥ नास्त्यतः परमं तीर्थ, मत्रिराज जगत्त्रये । यस्यैकवेलं नामापि, स्मृतं पाप
* भरापहम् ॥७९॥ पश्चाशयोजने क्षेत्रे, मुक्तिदे स्पर्शनादपि । मुख्यं शृङ्गं विदं ख्यातं, स्मरणादपि मुक्तिदम् ॥८०॥ अन्यत्रापि कृतं | ॥७६॥ तीर्थे, पुण्यं बहुफलं भवेत् । अत्रानन्तगुणं तच्च, भवेत्क्षेत्रानुभावतः ॥८॥ अन्यतीर्थेषु यद्यात्रासहस्रः पुण्यमाप्यते । तदेकयात्रया
पुण्यं, शत्रुञ्जयगिरौ भवेत् ॥८२॥ यदध्यासितमर्हद्भिः, सकृतीर्थ तदुच्यते । यदत्रैयरुरर्हन्तोऽनन्तास्तीथं ततो महत् ।।८।। विहरं| स्त्रिजगन्नेता, केवलज्ञानवान् जिनः । सर्वोत्तममिदं ज्ञाखा, तीर्थ तीर्थकरादपि ॥८४॥ अत्रैव समवासार्षीत्प्रथमस्तीर्थनायकः। अन*न्तसिद्धसम्पूतराजादन्यास्तरोरधः ॥८५।। युग्मम् ॥
देवाः समवसरणं, व्यधुस्तत्र जगद्गुरोः। चैत्यद्रुमादिभिः प्रातिहारष्टभिरन्वितम् ॥८॥ जिनेन्द्रो विदधे तत्र, देशनां मोहनाशिनीम् । सिंहासनमधिष्ठाय, देवदानवपर्षदि ।।८७॥ सद्व्यं सुकुले जन्म, सिद्धक्षेत्रं समाधयः। सङ्घश्चतुर्विधो लोके, सकाराः | | पञ्च दुर्लभाः ॥८८॥ पल्योपमसहस्रस्य, ध्यानात्पापं विलीयते । अभिग्रहाच लक्षस्य, शत्रुञ्जयगिरेनृणाम् ॥८९॥ पदे पदे विली
यन्ते, भवकोटिभवान्यपि । पापानि पुण्डरीकाद्रेर्यात्रायां गच्छतो विधेः ॥९०॥ कृत्रिमेष्वन्यतीर्थेषु, दयादानतपोऽर्चनैः। यत्पुण्यं | जायते जम्बूचैत्ये दशगुणं हि तत् ॥९॥ दशघ्नं धातकीवृक्षे, तद्दशघ्नं च पुष्करे । मेरौ शतगुणं तस्मात् , पुण्यं यात्राविधायि-| नाम् ॥९२॥ नन्दीश्वरे कुण्डलाद्रौ, क्रमाद्दशगुणं ततः। कोटाकोटिगुणं तस्मादैवतस्य स्मृतेरपि ॥९३॥ शत्रुञ्जयेऽनन्तगुणं, दर्शनादेव तन्मतम् । सेवनात्तु फलं सम्यग् , गदितुं नैव पार्यते ॥९४॥ चतुर्भिः कलापकम् । अत्रैकेनापि पुष्पेण, जिनेन्द्रो भावतोऽ
||७६॥