SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 1 68AR-22483IRK-248888 468246398* ** वेदाष्टसहस्राणां, शिष्याणां वृषभप्रभोः। मुख्यो गणभृतामाद्यो, द्वादशाङ्गिकृतां पुनः ॥५८॥ चैत्रस्य शुक्लराकायां, साधूनां पञ्चकोटिभिः । संयुतः केवलज्ञानलक्ष्मीलीलाकटाक्षितः ॥५९॥ इमं गिरीन्द्रमारुह्य, विश्वत्रितयपावनम् । लोकाग्रपदवीं पुण्यां, प्रापत् | शाश्वतशर्मदाम् ॥६०॥ त्रिभिर्विशेषकम् । आदौ मुक्तिपदं लेमे, पुण्डरीको गणाधिपः । पुण्डरीकाचलस्तेन, ख्यातोऽयं त्रिजगत्यपि | ॥६॥ संख्यातीता अगुः सिद्धिं, मुनीन्द्रा अत्र पर्वते । तेन सिद्धाचलख्याति, प्राप्तोऽसौ विश्ववन्दितः ॥६२॥ जयं दुर्जयशत्रूणां, शुकाख्यो नृपतिः पुरा । अस्याराधनतश्चक्रे, तेन शत्रुञ्जयः स्मृतः ॥६३॥ तियञ्चोऽप्यभवन्नस्य, सेवया पृथिवीभृतः । सर्वाङ्ग विमलात्मानस्ततोऽयं विमलाचलः ॥६४|| जिनेन्द्रा जगतां पूज्या, असंख्यास्त्रिदशान्विताः । पुरात्र समवासार्पस्ततो जैनेन्द्रपर्वतः ॥६५॥ आराधनाद्भवेदस्य, क्रूरकर्मापि देहभृत । मुक्तियोग्यो ध्रुवं मुक्तिनिलयस्तेन कीर्तितः॥६६॥ जगतत्रितयतीर्थेषु, गुणैः सर्वोत्तमैर यम् । धत्ते राजश्रिय लोके, तीर्थराज इति स्मृतः ॥६७।। सर्वकामप्रदानेन, कामदश्च सतां मतः । पुण्यराशिप्रकाशेन, पुण्यराशिश्व Iral गीयते ॥६८॥ दशपञ्चविधैः सिद्ध, राजनात सिद्धराट् पुनः । सुरश्रेणेः प्रियत्वेन, विदितश्च सुरप्रियः॥६९।। भगीरथनृपाराध्यतया * त्वेष भगीरथः। नगेष्वधीश्वरखेन, नगाधीश्वर उच्यते ॥७०॥ पर्वतेष्विन्दनादृङ्ख्या, पर्वतेन्द्रः पुनर्मतः। सुभद्रः सुष्टु भद्राणां, दायिखेन तथा श्रुतः ॥७१। मुक्तिगेहं महातीर्थ, शाश्वतं सर्वकामदम् । मुनयो हि वदन्त्येनं, क्षितिमण्डलमण्डनम् ॥७२॥ त्रिलोके यानि तीर्थानि, पवित्राणि महामते । तानि सर्वाणि दृष्टानि, दृष्टे शत्रुञ्जये गिरौ ॥७३॥ अशीतियोजनान्याये, विस्तृतोऽयमरे पुनः । द्वितीये सप्ततिं तानि, तृतीये षष्टिमद्रिराट् ॥७४॥ तुर्ये पञ्चाशतं तानि, पञ्चमे द्वादशापि च । सप्तरत्नी तथा षष्ठे, प्रभावोऽस्याधि- Iods कोधिकः ॥७५॥ हानिर्यथावसर्पिण्यामुत्सपिण्यां तथोच्छ्रयः। सर्वतीर्थावताराश्च, सन्ति शत्रुञ्जये गिरौ ॥७६॥ नमः श्रीतीर्थ * * AR BIR-2248368-6 ** -
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy