________________
श्रीवस्तुपाल
पश्चमः प्रस्तावः
॥७५॥
पालेन बन्धुना। निर्माय नित्यभक्तेन निर्णिक्तमतिसिन्धुना ॥३९।। तत्कालं धर्मशालायामागत्यानन्दमेदुरः । नरचन्द्रगुरून्नत्वा, प्रश्नमेवं स निर्ममे ॥४०॥ धर्मचिन्तास्ति या स्वामिन्नन्तःस्वान्तं ममाधुना । भविष्यति प्रमाणं सा, निष्प्रत्यूहं निगद्यताम् ॥४१॥
निमित्तवेदिनां मुख्यास्ततस्ते गुरवोऽवदन् । हृदि ते वर्तते मत्रिस्तीर्थयात्रामनोरथः ॥४२॥ स तथा कल्पशाखीव, वीतविघ्नं फलिaal व्यति । भविष्यन्ति यथा सर्वलोकाभीष्टार्थसिद्धयः॥४२॥ युग्मम् ।। प्ररूढं भवतः प्रौढेरद्य भाग्यभराङ्करैः । यदेवं तीर्थयात्रायाः,
प्रादुरासीन्मनोरथः ॥४४॥ धन्याङ्गिनो भवन्त्युच्चैधर्मकर्ममनोरथा । प्रायो धन्यतमस्यैव, फलन्त्याशु विशेषतः॥४५॥ यद्येवं भग| वन ब्रूहि, माहात्म्यं तीर्थयोर्द्वयोः । तद्यात्राया विधिं चेति, मत्रिणोक्ते गुरुजगौ ॥४६॥ महिमानं महामात्य, तीर्थयोरुभयोरपि । |न्यक्षेण वक्तुमीष्टेऽसौ, सर्वविद्यो भवेद् भुवि ॥४७॥ तथापि श्रूयतां भूरिधोरपातकशोधनम् । स्वरूपं तीर्थयोः किश्चिद् , यज्ञकोटिफलप्रदम् ॥४८॥ एतस्यामवसपिण्यां, प्रथमस्तीर्थनायकः । नामेः कुलकरस्यासीत्सूनुर्विश्वत्रयाचिंतः॥४९॥ ईक्ष्वाकूणां गुरुः खामी, | ऋषभः परमेश्वरः । विनीतायां महापुर्या, निर्मितायां सुपर्वभिः ॥५०॥ युग्मम् ॥ चतुर्णामपि वर्णानां, व्यवस्था यो व्यधा रि। मतिश्रुतावधिज्ञानी, यथायोग्यक्रियार्पणात् ॥५१॥ बभूवुः क्षत्रियास्तत्र, चतुर्धा शस्त्रपाणयः। लोकरक्षाविधौ दक्षा, भेदैरारक्षकादिभिः ॥५२॥ धर्मतत्त्वक्रियानिष्ठा, ब्राह्मणा ब्रह्मचर्यतः। कृषिवाणिज्यरता वैश्याः, शूद्राश्चान्यक्रियोद्यताः ॥५३॥ यतः
एकवर्णमिदं सर्व, पूर्वमासीयुधिष्ठिर। क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥५४॥ बभूव भरतस्तस्य, श्रीमान् विश्व| गुरोः सुतः । अग्रणीः शतपुत्राणां, जन्मना सम्पदापि च ॥५५।। यस्य सिंहासनं पूर्व, रचयन्ति मनीषिणः । राजाधिराजसद्धेशसङ्घ| वात्सल्यकारिषु ॥५६॥ श्रीमान् ऋषभसेनोऽभूत् , पुण्डरीकापराह्वयः । द्विधा क्षमाभृतां मुख्यः, श्रीभरतात्मजस्तथा ॥५७॥ यो
॥७५||