SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ धीसखम् ॥२३॥ अभिनन्द्याशीर्वचसा, बहुमानपुरस्सरम् । निवेदयति सत्कार्यमायलोकोचितं यथा ॥२४॥ कोश विकाशय कुशेश| यसंश्रितालेः, प्रीतिं कुरुष्व यदयं दिवसस्तवास्ते । दोषोदये निबिडराजकरप्रतापैन्तिोदये तव समेष्यति कः समीपम् ॥२५।। संव* सरोऽस्ति मत्रीन्द्र, सप्ताश्वरवि(१२७७)संमितः। सुभिक्षः स्वाख्यसामग्र्या, सर्वतोऽपि सुखावहः ॥२६॥ द्वात्रिंशन्मितवर्षाणि, श्रीशत्रुञ्जयभूभृतः। श्रीरैवतगिरेश्चापि, त्रैलोक्योत्कृष्ट तीर्थयोः ॥२७॥ तादृग्प्रभावकप्रौढपुरुषाणामजन्मतः । तृणतोयान्नसम्प्राप्तेरभावाच्च तयोः पथि ॥२८।। सुरासुरनराधीशस्वान्तविस्मयदायिनी । केनापि न कृता यात्रा, गरीयस्तरविस्तरा ॥२९॥ (त्रिभिर्विशेपकम् ॥) संक्षेपेण कृता यात्रा, मण्डल्यां वसता सता । भवता भवतापातिच्छिदे मत्रिपदं विना ॥३०॥ फणिपतिमघवाद्या अत्र | देवाः समीयुर्भरतसगरमुख्याश्चक्रिणो भूमिशक्राः । कुमरनृपतिमुख्या भूभुजो ये प्रसिद्धा, अजनिषत पवित्रास्तेन यात्रां विधाय ।। * सङ्घो वाग्भट्टदेवेन, तथा चक्रेत्र मत्रिणा । भविष्यतामतीतानामुपमा न यथाभवत् ॥३२॥ आभूः पश्चिममण्डलेशविरुदाधारो * धरामण्डले, श्रेष्ठी पञ्चशतैर्जिनेन्द्रभवनैर्गाङ्गेयकुम्भान्वितैः। युक्तस्तीर्थयुगेऽत्र सम्प्रतिसमो यात्रां विधायाद्भुतां, कोटीरष्ट धनस्य शुद्धविधिना चक्रे पुरा पात्रसात् ॥३३।। अर्हत्प्रोद्धरधर्मतत्परशिरःकोटीररत्नाकुरो, राजर्षिस्तु कुमारपालविपुलापालः कृपालुः कलौ । IAS कला सङ्कमिहोपदेशवचसा श्रीहेमसरिप्रभोः । श्रीशत्रुञ्जयरैवताचलमहायात्रां पवित्रां व्यधात् ॥३४॥ तत् प्रीत्या क्रियते तीर्थयात्रा पात्रावलिप्रिया । सङ्घाधिपपदं प्राप्य, साम्प्रतं भवता यदि ॥३५॥ महामात्यपदोद्भूता, प्रभृताः सम्पदस्तदा । भवेयुः सफला भूयो, ae भूयसां भवतारणात् ॥३६॥ युग्मम् ।। इत्याशीर्वादपत्रार्थ, यथास्थिततया हृदि । संस्थाप्यातोषयन्मत्री, तं श्राद्धं भूरिदानतः ॥३७॥ स्वविज्ञप्तिं ततः प्रेषीद्भक्तिगर्भा शुभाशयः। तेषामाकारणाद्यर्थ, तस्य हस्तेन धीसखः॥३८॥ यात्रानिर्माणसाम्मत्यं, तेजः
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy