________________
पञ्चमः
श्रीवस्तुपाल चरितम् ।
प्रस्तावः।
||७४||
| भीष्टसुखाभोगप्राप्तौ कल्पद्रुमस्तथा ॥७॥ पूर्वपुण्योदयादेताः, श्रियः सन्ति मदालये ॥ सर्वार्थसाधिका लोके, स्पृहणीया महीभु| जाम् ।।८॥ वश्चयित्वा जनानेतान् , सुकृतं गृह्यते श्रिया। तत्ततो गृह्यते येन, स तु धृतधुरन्धरः ॥९॥ नृपव्यापारपापेभ्यः, सुकृतं न कृतं हि यैः। ते धूलिधावकेभ्योऽपि, मन्ये हीनतरा नराः॥१०॥ तीर्थयात्राधुना भूयो, विस्तरेण विधीयते । तदा सफलतामेति, श्रीरियं जन्मना समम् ॥११॥ सर्वेषु धर्मकार्येषु, तीर्थयात्रां यतोऽधिकाम् । वदन्ति तात्त्विकास्तेन, तीर्थयात्रां, करोम्यहम् ॥१२॥ | समयः साम्प्रतं मेऽस्ति, प्रकानिखिलैरपि । तीर्थयात्रोत्सवं कर्तु, प्रसादादवनीभुजः॥१३॥ यतः-पूर्णः स्वामिगुणैः स वीरधवलो
निस्सीम एव प्रभुर्विद्वद्भिः कृतभोजराजबिरुदः श्रीवस्तुपालः कविः। तेजःपाल इति प्रधाननिवहेष्वेकश्च मत्रीश्वरस्तजायानुपमा | गुणैरनुपमा प्रत्यक्षलक्ष्मीगृहे ॥१४॥ तेजःपालोऽनुशास्ति प्रवरतरमतिर्वीरराजस्य राज्यं, सामग्रीयं समग्रा खजनपरजनोत्साहसम्पत्तिभिश्च । एवं पुण्यैर्दिनं मे गुरुसुकृतविधौ प्रत्यलं माग्ययोगात्तद्गुर्वादेशमाप्य स्फुरतु मतिरसावद्भुतं कर्म कर्तुम् ॥१५॥ इति चिन्ताचितवान्तस्तदोत्थाय रयादयम् । शुचिः शौचविधानेन, कृतावश्यकसक्रियः॥१६॥
निर्मायाष्टविधां पूजां, निजावासे जिनौकसि । सभां यावदलं चक्रे, सर्वावसरदायिनीम् ॥१७॥ तावत्तस्मै गुरोर्लेख, कश्चित्सुश्रावको ददौ । ततोऽयं वाचयामास, तमेवं मुदितो यथा ॥१८॥ त्रिभिर्विशेषकम् ॥ जीयात्प्रथमतीर्थेशस्त्रिलोकीत्रिदशद्रुमः । शतशाखोन्नतो दत्ते, यो दृष्टोऽपि फलावलीः॥१९॥ पीलुपद्रपुराजैनप्रासादप्रवरोदयात् । धवलक्कपुरे राजधान्यां धन्याङ्गिशालिनि ।। ॥२०॥ श्रीनागेन्द्रगणवामी, कुलक्रमसमागतः । गुरुर्विजयसेनाख्यः, शिष्यश्रेणिपुरस्कृतः ॥२१॥ श्रीचौलुक्यमहाराजराज्यभारधु-Ilal रन्धरम् । सर्वज्ञशासनाकाशप्रकाशैकदिवाकरम् ॥२२॥ जगजनमनोऽभीष्टकल्पशालं सदाफलम् । वस्तुपालं महामात्यं, तेजःपालं च
॥७४॥