________________
| तुल्यं युधिष्ठिर! ॥९०॥ सर्वे वेदा न तत्कुर्युः, सर्वे यज्ञाश्च भारत !सर्वे तीर्थाभिषेकाच, यत्कुर्यात्प्राणिनां दया ॥९॥ सुरां पीला द्विजं हखा, रुक्म हवा द्विजन्मनः। संयोग पतितर्गत्वा, द्विजश्चान्द्रायणं चरेत् ॥९॥ मद्यं मांसं च ये नित्यं, वर्जयन्तीह मानवाः॥ जन्मप्रभृति मत्स्यांश्च, ते नरा मुनयः स्मृताः ॥९३।। भानोः करैरसंस्पृष्टमुच्छिष्टं प्रेतसश्चरात् । सूक्ष्मजीवाकुलं चापि, निशि भोज्यं
न युज्यते ॥९४॥ ये रात्रौ सर्वदाहारं, वर्जयन्ति सुमेधसः। तेषां पक्षोपवासस्य, फलं मासेन जायते ॥९५॥ इत्याकर्ण्य गुरोस्तस्य, * वचनानि महीपतिः । जीवहिंसादिपापेभ्यो, विरतिं विदधे दृढाम् ॥९६॥ क्रमेण विमलात्मासौ, मत्रिसङ्गादमन्यत । जिनेन्द्रशासनं
सारं, दर्शनेष्वखिलेष्वपि ॥९७।। अन्येधुर्घसदाकारः, स्फारालङ्कारसाररुक् । निकषा मत्रिणं कश्चिद् , दूरदेशात्समागमत् ॥९८॥ सन्मानासनदानेन, सन्तोष्याभाषि मत्रिणा । कुतः स्थानादिहायासीद् , भवानत्रभवान् धिया ॥१९॥ सोऽवग् देवाङ्गनागीतं, दिवि
देवविभोः पुरः । तवौदार्यगुणं द्रष्टुमिहागां वासवालयात् ।।४००॥ स्वर्नाथसंसदस्तहि, वातां श्रावय काञ्चन । इत्युक्ते मत्रिराजेन. | कविराजोऽब्रवीदिति ॥१॥
देव खर्नाथ कष्टं ननु क इह भवान् नन्दनोद्यानपालः, खेदस्तत्कोऽद्य केनाप्यपहृत इतः काननात्कल्पशाखी । हुं मावादीस्व. | मेवं किमपि करुणया मानवानां मयैव, प्रीत्यादिष्टोऽयमुास्तिलकयति तलं वस्तुपालच्छलेन ॥२॥ तस्मै दश सहस्राणि, सुवर्णा- | | नामदादसौ । नवीनोक्तिरसास्वादमुदितो विदुराग्रणीः॥३॥ वस्तुपालोऽन्यदा ब्राह्मे, मुहूर्ते निद्रयोज्झितः। ध्याखा पञ्चनमस्कार, सर्वाभीष्टार्थकारणम् ॥४॥ अवधानं क्षणं कृत्वा, विवेकविमलाशयः । एवं विचिन्तयामास, वासवोपम ऋद्धिभिः॥५॥ राज्यव्यापारमासाद्य, सर्वाङ्गीणश्रियान्वितम् । मयाधुना विशेषेण, कर्तव्यो धर्मसङ्ग्रहः ॥६॥ दुष्टारिष्टतमस्त्रासे धर्मः सूर्योपमः स्मृतः । सर्वा