________________
श्रीवस्तुपाल चरितम् ।
पञ्चमः प्रस्तावः।
॥७३॥
लक्ष्म्यां, विद्यायां गर्ववर्जिताः। शक्तौ क्षमाभृतश्चात्र, भवन्ति पुरुषोत्तमाः ॥७३॥ ततो नृपतिमात्रं मे, पदमेवास्तु यौक्तिकम् । | ऐश्वर्यमन्तरा ख्यातिवृथा येन न शोभते ॥७४॥ यतः-विपुलहृदयैः कैश्चिद्धन्यैर्जगजनितं पुरा, विधृतमपरैर्दत्तं चान्यैर्विजित्य नृणां | यथा । इह हि भुवनान्यन्ये ते च चतुर्दश भुञ्जते, कतिपयपुरस्खाम्ये मम क एष मदज्वरः ॥७॥
एवं युक्तियुतैर्वाक्यनिषिद्धौ पृथिवीभुजा। राजाभिषेकसामग्री, कुर्वाणौ मत्रिपुङ्गवौ ॥७६॥ मुदितौ निरहङ्कारसम्पदा तस्य भूभुजः । उपरिष्टात्तदा भक्त्या, सर्वलोकगरीयसः ॥७७॥ न्युञ्छनीकृत्य गाङ्गेयलक्षद्वितयमात्मनोः । दीनदुःस्थितलोकानां, ददतुनृपशासनात् ॥७८|| त्रिभिविशेषकम् ।। अन्यदा वाङ्मयाम्भोधेः, पारदृश्वाऽश्वराजभः । कृपाहृदयं दृष्ट्वा, सर्वाङ्गिषु निजं नृपम् ॥७९।। महाभारतशास्त्रान्तर्द्वात्रिंशाधिकृतिस्थितम् । गाङ्गेयधर्मपुत्रादिराजेन्द्राख्यानमुत्तमम् ।।८०॥ अष्टाविंशाधिकारस्थं, तथा शिवपुराणगम् । मद्यमांसपरीहारपुण्यराशिप्रकाशकम् ॥८१॥ आख्यायाख्याय सद्युक्त्या, यथाप्रस्तावमात्मना। मांसास्वादसुरापाननिषेधव्रत| निर्मलम् ।।८२॥ विमुक्ताखेटकक्रीडं, त्यक्तपर्वनिशादनम् । पराङ्गनापरिष्वङ्गावाङ्मुखं च विनिर्ममे ॥८३।। पञ्चभिः कुलकम् ॥ |
चातुर्वेदविदोऽन्येधुर्देवप्रभगुरोर्नृपः। शुश्राव देशनामेवं, सम्यग्मार्गप्रकाशिनीम् ॥८४॥ वर्षे वर्षेऽश्वमेधेन, यो यजेत शतं समाः।* | मांसानि च न खादेत, तयोस्तुल्यं स्मृतं फलम् ।।८५॥ व मांसं व शिवे भक्तिः, क्व मद्यं व शिवार्चनम् । मद्यमांसप्रसक्तानां, दरे | तिष्ठति शङ्करः ॥८६॥ न दानं न च होमश्च, न पूजा न गुरोनतिः । यस्तु स्वादेत मांसानि, सर्वमेतन्निरर्थकम् ॥८७॥ यत्र जीवः |
शिवस्तत्र, न भेदः शिवजीवयोः। न हिंस्यात्सर्वभूतानि, शिवभक्तिचिकीस्ततः॥८८॥ न वेदैनं च दानश्च, न तपोभिन चाध्वरैः। | कथश्चित्सुगतिं यान्ति, पुरुषाः प्राणिहिंसकाः ॥८९॥ यो दद्यात्काञ्चनं मेरु, कृत्स्नां चैव वसुन्धराम् । एकस्य जीवितं दद्यान्न च
॥७३॥