________________
सचिवाधीशः, प्रणम्येति व्यजिज्ञपत् ॥५४॥ युग्मम् ॥ देवासौ भवता सर्वा, सर्वतो गौर्जरोवरा । कण्टकावलिमुच्छिद्य, निन्ये गेहाङ्गणोपमाम् ॥५५॥ राष्ट्रान्तरनराधीशाः, करदीभावशालिनः । गोपाला इव केदारं, सेवन्ते ते पदाम्बुजम् ॥५६॥ धनेन धर्मेण रणोद्यमेन, दानेन मानेन महाजनेन । शास्त्रेण शस्त्रेण च नैव राजा, राजन् समानोऽस्ति तवाधुनोाम् ॥५७।। भवत्प्रतापतःप्राप्ता, प्रजेयं परमोन्नतिम् । न वेत्ति कर्हिचिद्भीति, स्वचक्रपरचक्रयोः॥५८॥ प्रतिवेश्म स्फुरन्त्युच्चैरुत्सवानां परम्पराः । त्वयि राजन्वति | विश्वविश्वराज्यं वितन्वति ॥५९॥ न्यायधौं तथा राज्ये, सर्वत्रास्खलितक्रमौ । परस्परमनाबाधं, वर्तेते सम्मतौ सताम् ॥६॥ | शरणीकुर्वते सर्वे, भूभृतस्त्रां पदच्युताः । त्रिदशा दनुजत्रस्ता, यथैव दनुजद्विषम् ॥६१॥ भवतो मन्दिरादेव, देवा इव सुरदुमात् ।। | स्वगृहं प्रतिपद्यन्ते, पूर्णाशा अर्थिनोऽधुना ॥६२॥ ततः प्रसादमाधाय, निदेशो दीयतां यथा । महाराजाभिषेकस्ते, क्रियते समहोत्सवम् ॥६।। इति तद्वचनैः प्रीतस्ततः पीयूषवर्षिभिः। अभ्यधाद्वसुधाधीशस्तदैवं मत्रिपुङ्गवौ ॥६४॥ निर्णिक्तस्वामिसद्भक्तिरसावेशवशीकृतौ । कृतज्ञौ सचिवप्रष्ठौ, सौजन्यार्जवशालिनौ ॥६५॥ मय्येकान्तानुरागेण, रक्तौ ब्रूथो युवामिति । न परं दृश्यते तादृग् , महिमा कोऽपि मद्विधे ॥६६॥ युग्मम् ॥ अजित्वा सार्णवां पृथ्वीमनिष्ट्वा विविधैमखैः । अदत्वा चार्थमर्थिन्यो, भवामि नृपतिः | कथम् ॥६७॥ यथाभीष्टं भवेद्यस्य, दानं सर्वार्थिनां पुनः । स राजा यदि जायेत, जायतां नात्र दूषणम् ।।६८॥ यथोद्दिष्टैश्च यो
यज्ञैः, प्रीणाति द्विजदेवताः । निर्विवादमसौ धत्तां, सम्राजः पदवीं भुवि ॥६९॥ यो गृहाङ्गणसङ्काशां, पृथ्वीं सकुलपर्वताम् । विधत्ते | | विद्विषो जिला, स यदि स्यान्महानृपः ॥७०॥ तादृग्गुणविमुक्तात्मा, यो महत्त्वं प्रकाशयेत् । बृहत्तरुरिवाभाति, निःसारोऽसौ | मनस्विनाम् ॥७१॥ गतप्रज्ञो यथा मन्त्री, शीलभ्रष्टो यतियथा। तथा न शोभते राजा, त्यागविक्रमवर्जितः ॥७२॥ सत्सु सप्रश्रया
पस, दानं मला सार्णवांयकान्तानुराग