________________
श्रीवस्तुपाली मुद्रिकां तादृशीं नवाम् । तथैवाधाय सुष्वाप तथैव सुखनिद्रया ||३७|| तदंह्निकमलं सोऽपि कोमलं कमलालयम् । विश्रामयं चरितम् । | स्तादृशीं तामालोक्येति व्यचिन्तयत् ॥ ३८ ॥ या प्रियाया मया दत्ता, मुद्रेयं सैव किं भवेत् । यदङ्गनाया विश्वासो, विद्युदुद्योत - | सन्निभः ||३९|| किंवा नेति स्वहस्तेन, विहस्तस्तां स्पृशन्मनाक् । चौलुक्यस्वामिना प्रोचे, सस्मितध्वनि बन्धुरम् ||४०|| या गृहीता खया कल्ये, सा तवास्तु मयार्पिता । परं मुद्रामिमां भद्र, मा ग्रहीः सेवकोत्तम ॥ ४१ ॥ इत्याकर्ण्य नृणां पत्युर्वाचं वज्राहतो यथा । विच्छायवदनो जज्ञे स वण्ठो दिवसेन्दुवत् ॥४२॥ यतः - हसन्नपि नृपो हन्ति, मानयन्नपि दुर्जनः । स्पृशन्नपि गजो हन्ति, जिघ्रन्नपि भुजङ्गमः ||४३|| तदास्यदीनतां वीक्ष्य, तदा दीनाङ्गिवत्सलः । राजावक भद्र मा भैषीने ते दोषोऽस्ति कश्चन | ॥४४॥ ममैतदूषणं किन्त्रगण्यकार्पण्यसम्भवम् । रहो यद्भुञ्जते वध्वो, दोषः श्रकृतो गृहे ॥४५॥ भवतः सेवमानस्य भूभुजं | मामहर्निशम् । मनोरथा न पूर्यन्ते, तेनेदं विदधे खया ॥ ४६ ॥ इत्याश्वास्य भुवः स्वामी, तं भृत्यं भृत्यवत्सलः । पञ्चाङ्गचीरसंयुक्तां, | गाङ्गेययमदंष्ट्रिकाम् ||४७|| प्रसादविशदं दत्वा हयमारोहणाय च । द्रम्मलक्षप्रदायिन्या, सद्वृत्त्या पर्यंतोषयत् ॥४८॥ युग्मम् ॥ ततः श्रीवीरधवलः, सुधांशुरिव वल्लभः । प्रजाव्रजाय सञ्जातः, पितेव हितकारकः || ४९ || राजवर्गे समग्रेऽपि सदाफलतया तथा । | स्थितोऽसौ पृथुपुण्य श्रीर्यथा ज्येष्ठः पृथात्मजः ||५० ॥ युग्मम् ॥ यतः - मैनाकः कुरुते किमेष गुरुतागवं सुपर्वाधिपे, यः क्रोधप्रहिताशनौ जनकमप्युत्सृज्य लीनः क्वचित् । वीरोऽयं न करोति वीरधवलः स्थानेऽपि दर्पं पुनर्येनाजौ स्वपितुः पुरः सरभसेनाविष्कृतो विक्रमः ॥५१॥ स एवं कविभिः स्तूयमानः सन्मानदानवान् । भास्वानिवोदयं लेभे, प्रतापी प्रत्यहं नृपः ॥ ५२ ॥ अन्यदा तं सभासीनं, पूर्णिमेन्दुमिवोज्ज्वलम् । स्वदर्शनसुधासेकाञ्जीवयन्तं जगञ्जनम् ॥ ५३ ॥ लुठद्भिर्मेदिनीपीठे, मेदिनीपतिभिः श्रितम् । सानुजः
॥७२॥
*SEDEXODE XARK-XEDK-XEBEXŒ3K+
88888888846378-848383%83%%83%
पश्चमः प्रस्तावः ।
॥७२॥