________________
श्रीवस्तुपाल चरितम् ।
पश्चमः प्रस्तावः ।
॥७
॥
| चन्द्रोदयभूषितासु । अमण्डयत्खण्डितकल्मषस्य, नानासनान्येष मृनतानि ॥७२॥ युग्मम् ॥ वश्येन्द्रियस्तेषु यथाक्रमं द्राग् , निविष्टवान् मत्रिवरोपदेशात् । देशान्तरायात इह स्थितश्च, सङ्घः सहर्षः सुविनीतवेषः ॥७३॥ सुश्राद्धधर्मव्रतभाजनाभसदृष्टिभाजो गुणभाखरस्य । अमण्डयत्काञ्चनभाखराणि, ततः पुरोऽसौ वरभाजनानि ॥७४॥ नैर्मल्यमेतेन रजोवृतानां, भवेत्सदाचारवतेति मत्री। पङ्को निषण्णाईतमण्डलस्य, सवृत्तपूतावनिमण्डलस्य ॥७५॥ गङ्गोपनीतैरिव वारिपूरैः, सुनिर्मलैः सद्धनसारसारैः । अकारयनिर्मलता जवेन, सभाजनानां करपङ्कजानाम् ॥७६।। युग्मम् ॥ यः पञ्चधा दृष्टिधुराधुरीणः, क्षेत्रेषु सप्तस्वपि वित्तवापी । तत्त्वेषु वेत्ता नवसु प्रशस्तैरासन्नविंशैः कलितो गुणैश्च ॥७७॥ यथाहणं पञ्च च सप्त तत्त्वयुगैकसङ्ख्याप्रमितान् समेतान् । आदेशकालप्रभवाः फलावलीः, | सलीलगामी ललितापतिः स्वयम् ॥७८।। तेषु व्यमुश्चत् शुचिमाजनेषु सभाजनेषु प्रथितः प्रभाभिः । आखाद्य ता आहेतधर्मधुर्या, | माधुर्यवर्या निवृता बभूवुः ॥७९॥ युग्मम् ॥ महानसावेव गुणैत्रिलोक्यां, मृदुखभावश्च सुसाधुसङ्गात् । अतीव खाद्यानि महान्ति पूर्व, मृदूनि तस्मा इव पर्यवेषयत् ॥८०॥ दृष्टान्यकृत्यानि कृतागुतानि,प्रायः प्रमोदं कुरुते स्वचित्ते । ततः सदेलाघनसारमिश्रान् , स मोदकान्मोदकरांश्च तस्य ॥८१॥ युग्मम् ॥ सम्यग् जपन्तं परमेष्ठिपञ्चकं, पञ्चप्रमादैश्च विवर्जितं च । पक्वान्नभेदैरपरैरुदारैस्तं | पञ्चभिः प्रीणयति स्म मत्री ॥८२।। मुक्त्यर्थमत्यर्थमसौ करोति, प्रीति सदैवान्तरपुण्यकार्ये । इतीव तं मौक्तिकमोदकैश्च, प्रमोदयत्येष | विमुक्तदोषम् ।।८३।। अर्हद्गिरा सप्तनयोपपन्नयामुष्यान्तरङ्गा अपि सप्त धातवः। भिन्नास्ततोऽस्मै विदधे सुखाद्यभेदैरयं सप्तपुटैः सुभक्तिम् ॥८४॥ (स्वान्ते वसत्यस्य गुरुर्गरीयान् षटुत्रिंशता सूरिगुणैस्ततोऽस्य । षट्त्रिंशता कस्यचिदादरेण पक्कानोदेविदधे सुभक्तिम् ॥) माषमुद्गवटकैर्मृदुभिर्द्राक्, संस्कृतैः सरसषड्रसयोगात् । षड्विधाङ्गियतनां द्विविधेन, भक्तिमस्य सृजतः कुरुतेऽसौ।।
॥७॥