________________
8888888888888888888888888834
शान्तो, देवोऽभवद्दिव्यविमाननेता ||५६|| युग्मम् ॥ ततश्युतः प्राप्य सुखाभिरामां, नरेन्द्रलक्ष्मीं सुकृतैकसाराम् । मुक्तिं गमी श्रीनरवर्मराजा, रजोविमुक्त्या त्रिजगन्नमस्यः || ५७ || सद्दर्शनस्थैर्य फलप्रकाशिकां, श्रुत्वा कथां श्रीनरवर्मभूभुजः । समग्रकल्याणसुप|र्वपादपे, सम्यक्त्वतस्त्वे दृढयन्तु मानसम् ||५८|| तन्मूलो यतीनां धर्मो, दशधा श्रीजिनोदितः । तत्र क्षमा क्रोधमुक्तिर्मार्दवं मानमर्दनम् ॥ ५९ ॥ आर्जवं कैतवत्यागो, मुक्तिर्निर्लोभता मता । तपो द्वादशधा सप्तदशधा संयमः स्मृतः ॥ ६० ॥ हितं प्रियवचः सत्यं, शौचं परधनोज्झनम् । स्त्रीसङ्गवर्जनं ब्रह्माकिश्चन्यं न परिग्रहः ॥ ६१ ॥ धर्मो द्वादशधाख्यातो, द्वितीयो गृहमेधिनाम् । अणुव्रतानि पञ्च स्युः, सप्त शिक्षाव्रतानि च ॥ ६२ ॥ देशतो विरतिः प्राणातिपातासत्यभाषणे । अदत्तस्वात्रह्मपरिग्रहेऽणुव्रत पश्चकम् ||६३ || दि ग्भोगानर्थदण्डाख्याः, साम्यं देशावकाशिकम् । पौषधोऽतिथिदानं च सप्त शिक्षाव्रती मता || ६४ || साधुधर्ममथ श्राद्धधर्म यो भजते सुधीः । नासौ पतति नानार्त्तिविकटेऽत्र भवावटे ॥ ६५ ॥
श्रुत्वैवं सद्गुरोर्वाचः, सम्यक्तत्त्वसुधामुचः । विधूय तीव्रमिध्यात्रभावनां भवदायिनीम् ॥ ६५ ॥ श्रीवस्तुपालोऽथ शुभे मुहूर्ते, निर्माय निर्मायतयोत्सवौघान् । सम्यक्त्वरलं जगृहे गृहस्थधर्म च साकं निजसोदरेण ॥६७॥ युग्मम् ॥ ततः समाहूय विधूय मोहं, | श्रीसङ्घलोकं पुरपत्तनेभ्यः । सद्दर्शनोल्लासविवेकशाली, वात्सल्यमुच्चैविंदधे विधिज्ञः ।। ६८ ।। तथाहि - प्रक्षालयत्येष जगज्जनानां, रजांसि |भूयांसि नमस्कृतोऽपि । इतीव मन्त्री चरणाम्बुजानि, श्रीसङ्घलोकस्य गृहागतस्य ॥ ६९ ॥ कवोष्णदुग्धोज्ज्वलवारिपूरैः, श्रीखण्डचा| रुद्रवसौरभाद्यैः । विवेकवान् श्लोकसमुज्ज्वलस्य, प्रक्षालयामास यथाक्रमं स्राक् ||७० || युग्मम् ।। जिनेन्द्रपूजासुरभिः सुमार्यप्रका - | शवान् शीलपवित्रितात्मा । मृदुन्नतोऽनेकगुणाभिरामः श्रियां निवासश्च ततोऽस्य युक्त्या ॥ ७१ ॥ सुगन्धिसालोकसुषिक्तपूतशालासु
888888888888888888888888888888