________________
श्रीवस्तुपाल चरितम् ।
॥६९॥
3K-3-4**@***838-183%88%
| सम्पदोऽमूरिमे गृहाः । अमीभ्यो रोचते यद्यत्तत्तद्गृह्णन्तु साम्प्रतम् ॥४१॥ प्रसादं विशदं कृत्वा, मयि दुर्बोधशालिनि । भवादृशा हि सर्वत्र, वत्सलाः स्वच्छचेतसः ॥४२॥ युग्मम् ॥ इत्यादिमृदुभिर्वाक्यैः, सुधापाकैरिवाद्रितः । अवधिज्ञानतो ज्ञात्वा, तत्स्वरूपं यथास्थितम् ||४३|| स कोपप्रकृतिं त्यक्त्वा, देवमायां च तादृशीम् । प्रत्यक्षस्त्रिदशो जज्ञे, सगुरुर्विस्फुरद्युतिः ॥ ४४ ॥ युग्मम् ॥ भूदेवो देवतारूपं, परब्रह्मखरूपवत् । निरीक्ष्य विस्मितो दध्यौ, किमेतञ्जगतोऽद्भुतम् ॥४५॥ वृष्टिं शीर्ष सृजंस्तस्य, कल्पद्रुकुसुमैर्नवैः । दत्ताश्चर्योऽवदद्देवः, सानन्दहृदयस्ततः ॥ ४६ ॥ धन्यस्त्वमेव भूपाल !, विशालमहिमास्पदम् । वन्दनीयश्च सर्वेषामसुरासुरदेहिनाम् ।। ॥४७॥ श्रीमानन्तः सभं सोऽपि, स्वर्गिणां परमेश्वरः । विधत्ते विस्मयाक्रान्तस्वान्तस्तव गुणस्तुतिम् ||४८|| परीक्षितुं क्षमापीठे, तव सम्यक्त्ववर्णिकाम् । कृत्वा मायामिमां सर्वां, तदादेशादिहागमम् ॥ ४९ ॥ परं सम्यक्त्वनैश्चल्ये, न कोऽपि भवता समः । यस्येदृशेऽपि साधूनां चेष्टिते नाक्षुभन्मनः ॥ ४९ ॥ ततश्च नृवर ! कुमुदकन्दच्छेदशुभ्रैर्यशोभिस्तव धवलितमेतद्धामवद्विश्वविश्वम् । करतलकमलान्तभृङ्गिकेवामृतश्रीरखिलमपि विलीन प्राक्तन दुष्कृतं ते ॥५१॥ त्वमिह सुकृतभाजामग्रणीः श्रीजिनेन्द्रप्रवचनरससिक्तास्त्वद्वपुर्धातवोऽपि । कथमिव न विशुद्धयै दूरनिर्धूतपङ्कं भवति हि भवदङ्घयोदर्शनं स्पर्शनं च ॥५२॥ इति सुचिरमुदात्तस्फीतसत्यार्थसारं, स्तवनमनुविधाय क्षोणिभर्तुर्गृहान्तः । कनकमणिगणानां वृष्टिमाधाय वेगात्सुरसदनमयासीत्सोऽपि नाकी प्रणम्य ॥ ५३॥ नरवरनरवर्मा जैनधर्मप्रवीणो, जिनगृहजिनबिम्बादीनि कृत्यानि कुर्वन् । असुरसुरनमस्यं शासनं जैनमुच्चैर्व्यरचयदिह सम्यग्दृष्टिपर्षत्प्रका| ण्डम् ||५४|| तदनु नरवरेन्द्रः प्राज्यसाम्राज्यलक्ष्मी, सुकृतशतसमेतां श्लाघ्यसौख्यैरनर्ष्याम् । नयविनयविवेकानेकदानैः कृतार्था - | मकृत कृतिसमाजं पोषयन् सर्वशक्त्या ॥ ५५॥ इत्थं विशुद्धास्तिकधर्ममार्गमाराध्य सम्यक्त्वगुणैर्गरिष्ठम् । प्रान्ते प्रपन्नानशनः प्र
883%%83% 8888888888888888
पश्चमः
प्रस्तावः
॥६९॥