SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 88888888888KX%X®KXERK 8€®9%8 णाकारैर्व्याधैरिव मृगाग्रणीः || २३ || गुरुवेषो विशेषेण, लेखो रोषं प्रपोषयन् । साधून् स्माह दुराचारं मारयध्वममुं शठम् ||२४|| यष्टिभिर्मुष्टिभिस्तीक्ष्णैरसिभिश्च द्रुतं द्रुतम् । आहत्य निर्दयं पीडां ते घोरां नृपतेर्व्यधुः ॥ २५ ॥ दृष्ट्वा दुश्चेष्टितं तेषां नृपतिर्लोकगर्हितम् । सत्यापयन् क्षमास्वामिपदवीं पुण्यवारिधिः ||२६|| विनयाद्वामनीभावं, भजन् सञ्जन् पदाम्बुजे । गुरोर्मृदु जगौ वाक्यैगोर - सैरिव शीतलैः ||२७|| युग्मम् | क्षमख वं क्षमानाथ, कृपापाथः पते प्रभो । स्वभृत्यस्यापराधस्य, यूयं ब्रूत प्रयोजनम् ||२८|| अर्हद्वचः सुधाम्भोधौ, मग्नानां यतीनां विभो । कर्त्तुं न युज्यते कोपो, लोपोऽखिलशुभस्थितेः ॥ २९ ॥ यतः - क्रोधान्धस्य मुनेश्वण्ड - चाण्डालस्य च नान्तरम् । तस्मात्क्रोधं परित्यज्य, भजोज्ज्वलधियां पदम् ||३०|| जिनेन्द्रशासनाम्भोजगुणसौरभ्यनिर्भरम् । तदापि तादृशं ज्ञात्वा तन्मनोऽवधिना सुरः ॥३१॥ कोपाटोपाकुलखान्तः कृतान्त इव दुस्सहः । बभाषे स्वपदाघातैर्निघ्नंस्तं गुरुवेषभृत् ।। ३२ ।। | युग्मम् ।। अरे दुष्ट दुराचार, पण्डितंमन्य दुर्मते । आर्हताग्रेसरो भूत्वा प्राज्य साम्राज्यवानपि ||३३|| गुणवत्सु गरिष्ठेषु, दशधाघधारिषु । निर्ग्रन्थेषु निरीहेषु, सर्वत्र मीषु साधुषु ॥ ३४॥ भक्तपानाद्यभावेन, भृशं सीदत्सु सम्प्रति । न विधत्से समर्थोऽपि, योगक्षेम मनागपि ||३५|| त्रिभिर्विशेषकम् ॥ *8844888*488888888338638*4 भवतो नगरे देशे, ग्रामेषु भवनेऽपि च । न दत्ते कोऽपि साधूनां शुद्धान्नपानकादिकम् || ३६ || मुनयोऽमी ततः सर्वे, बुभ्रुक्षाक्षामकुक्षयः । सर्वथा दुःखनिर्मग्नाः कुर्वन्त्यत्रेदृशीं स्थितिम् ||३७|| युग्मम् ॥ इत्याकर्ण्य गुरोर्वाणीं, दूनो वर्णगुरुर्हृदि । दध्यौ धिगिदमैश्वर्य, चातुर्य वा वृथा मम ||३८|| यदमी जगदाधारधर्म मार्गधुरन्धराः । सीदन्ति साधवो बाढं, प्रौढे परिवृढे मयि ॥ ३९ ॥ | युग्मम् ॥ क्षणं ध्यात्वेति सूरींस्तान् वन्दमानः पुनः पुनः । अवोचद्वचनैः सौधरसपूराभिवर्षिभिः ॥ ४० ॥ इदं राज्यममी दाराः,
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy