________________
**
***
***
|८३॥ तदर्शनात्सुधास्वादादधिकं मानसं मम । मुमुदे त्रिदशस्यापि, मदालोकात्तदा पुनः ॥८४॥ ततः पप्रच्छ सूरीशं, प्रणम्य | त्रिदशाग्रणीः । कुतो हर्षप्रकर्ष मे, दृष्टोऽयं कुरुते हृदि ।।८५॥ भवान्तरे लघुभ्राता, त्वदीयोऽसौ सहोदरः। आसीत्प्रीतिपदं तेन, तवेत्याख्यत्क्षमाधरः ॥८६॥ कथं नाम ममैष स्यात् , सोदरस्त्वं विभो! वद । गोविलासैर्गुरुर्यमाद्भाखानिव तमोऽपहः ॥८७॥ एवं * वादिनि गीर्वाणे, सूरिः स्माह सुरोत्तम! । स्वरूपं निखिलं वेत्सि, त्वमेतदवधेनिजात् ।।८८॥ तथाप्यन्यप्रबोधाय, चरितं प्राग्भवोद्ध| वम् । निगद्यमानमात्मीयं, शृणु संवेगरङ्गभाग् ॥८९॥ श्रीपद्मप्रमतीर्थेशजन्मशर्ममयोदया। श्रीवीरभुवनाधीशपारणैश्वर्यशालिनी॥
॥९०|| कौशाम्बी नगरी नाम्ना, धाम धर्मनयस्थितेः । अषणापि लक्केच, कल्याणैकमयालया ॥९१॥ युग्मम् ।। जयोऽजनि मही| जानिर्जयश्रीकेलिपञ्जरः। तस्यामुद्दामधामाढ्यो, धाम निःसीमसम्पदः ॥१२॥ शूरचन्द्राभिधौ पुत्रौ, पवित्रौ सच्चरित्रतः। अभृतां
भूतलख्यातौ, क्षमाभृगुणसम्पदा ॥९३॥ जनयन्तौ जनानन्दं, माकन्दोद्गमसोदरौ । सोदरौ तौ प्रियौ कस्य, नाभूतां गुणसौरभैः ।। |॥९४॥ स्थिरेतरस्वभावलाद्भावानां यौवनागमे । व्यपद्यत तयोर्माता, दुर्लक्या कर्मणां गतिः॥९५॥ ततस्तौ जनतानन्दिन्यायविक्र| मशालिनौ । न्यधत्त वसुधाधीशो, यौवराज्यपदे पुनः ॥१६॥ स्वपुत्रैश्वर्यसम्प्राप्तिवाञ्छयाऽन्याम्बयान्यदा । प्राप्तयोः क्रीडयोद्याने.
तयो राजकुमारयोः॥९७|| यौवराज्यपदप्रौढिलीलयासूयया भृशम् । विभृत्या तुच्छचित्तबाद् . हृदि खेदं पदे पदे ॥९८॥ हस्तेन | निभृतं दास्या, विषमिश्रितमोदकाः। प्रेषिता भक्षितास्ताभ्यां, क्षुधि यन्त्र विचारधीः ॥९९॥ त्रिभिर्विशेषकम् ।। विषावेगसमाक्रान्तौ मर्छया पतितौ भुवि । तौ श्रुखा नृपतिर्वेगात्तत्रागात्सपरिच्छदः ॥१०॥ नानाविद्याविदो वैद्या, विषावेगोपशान्तये । उपचारान् व्यधुः सम्यग् , भूयसो भूपशासनात् ॥१॥ शिक्षा इव कुशिष्येषु, ते परं व्यर्थतां ययुः । ततो राजापि दुःखातः, शून्यचित्त इवा
***
*4839884839-8*498*46378*48***
***
**
**
*