SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । पश्चमः प्रस्तावः। ॥६४॥ खपुष्पवत्सन्ति तथा च जीवः ॥६६॥ मिथो विरुद्धानि वचांसि तेषामेवं निशम्य क्षितिभृत्सभायाम् । दोलायमानप्रतिभः सुधर्म, | तांस्तत्त्वमार्गाऽनिपुणानमंस्त ॥६७॥ अत्रान्तरे नराधीश, दौवारिकगणाग्रणीः। प्रणम्य प्राञ्जलीभूय, विज्ञो विज्ञापयत्यदः ॥६८॥ चक्रवाको रवेबिम्ब, चकोरश्चन्द्रमण्डलम् । यथैवाम्बुमुच केकी, तथैव खां विभोऽधुना ॥६९॥ द्वारि स्थितो धनी कश्चित् , प्रौढप्रा| भृतमाश्रयन् । द्रष्टुमुत्कण्ठते कान्त्या, रतिकान्त इवापरः ॥७०॥ युग्मम् ।। विमुश्चेति नृपादेशे, प्राप्ते मुक्तोऽथ तेन सः। पुरस्ता| त्याभृतं मुक्त्वा, तत्रागत्यानमन्नृपम् ॥७१।। नृपतिस्तं तदालोक्य, सुहृदं हृदयङ्गमम् । प्रीतिमान् प्रीणयामास, सुधासारकिरा गिरा ॥७२॥ आयुष्मन् कुशलं तेऽस्ति, चिराद् दृष्टोऽसि सन्मते ! । कुतः समागतः प्रीति, कुरुषे मम साम्प्रतम् ॥७३॥ सोऽपि भूपं| जजल्प श्रीमृगतृष्णावशादहम् । द्रष्टुं गतोऽभवं भूम्नो, विषयान् मृगवद्विभो! ॥७४|| भ्रमता भवता भूरिविषयान् विषयार्थिनः । किश्चित्कौतुकमालोकीत्युक्तो भृमिभृताथ सः ॥७५॥ स्थूलमुक्ताफलश्रेणिहारं विश्वतमोहरम् । चन्द्रकान्तमणिप्रौढनायकोपेतमद्भुतम् ॥७६।। सर्वातिनाशिन नाम, विषावेगव्यथापहम् । मूर्त पुण्योच्चयं तस्मै, भूभृते प्राभृत व्यधात् ॥७७॥त्रिभिर्विशेषकम् । दृष्ट्वा हारं धराधीशस्तमुवाच सविस्मयः । कुतो ह्यसौ त्वया प्रापि, दुष्प्रापः पापकर्मणाम् ॥७८॥ सोऽवक् देव पदाम्भोज, नत्वा तेऽहमितो व्रजन् । प्रति प्राची दिशं प्रापं, रौद्रां द्रौप| दिकाटवीम् ॥७९॥ तृषातुरः स्फुरदृष्टिः, सारङ्ग इव वारिणे । भ्रमन्नितस्ततोऽद्राक्षं, तस्यां धर्ममिवाङ्गिनम् ॥८०॥ गुरुं गुणधरा| ह्वानं, तपोभिस्तपनप्रभम् । देवतासेवितोपान्तं, भव्यान्तरतमोऽपहम् ॥८१॥ युग्मम् ।। कोकवत्तं जगत्कर्मसाक्षिणं वीक्ष्य हृष्टवान् । |विधिवत्प्रणिपत्याहमधोजानुरुपाविशम् ॥८२॥ तत्रासीनः पुरा कश्चिदासीदिव्याङ्गभूषणः । सुरः स्फुरद्वपुज्योतिरुद्योतितधरातलः॥ ॥६४॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy