________________
**%88888883788%%88% 883%283**
प्रसादान्सुगुरोरिदम् । शङ्कादिदोषनिर्मुक्तं, योऽनिशं दधते हृदि ॥ ५०॥ ते सम्प्राप्य सुखाभोगप्रौढां वैमानिकश्रियम् । परं पदं | लभन्ते श्रीनरवर्मनरेन्द्रवत् ॥ ५१ ॥ तथाहि - अस्त्यत्र भरतक्षेत्रे, नगरी विजयाभिधा । यस्यां सर्वे सुपर्वाणो, वसन्ति गृहमेधिनः ॥ ५२ ॥ तत्रेन्दुवत्कलोल्लासशाली सद्वृत्तमण्डलः । नरवमभवद्राजा प्रजानन्दकरस्थितिः ॥ ५३ ॥ यस्य वीरावतंसस्य द्वयमेवाभवद् हृदि । | अदेयं विद्विषां पृष्टिर्वक्षश्च परयोषिताम् ||५४ ॥ यत्कार्मुकनमत्कोटौ, नमन्त्यरिशिरांस्यपि । जीवोज्झिते च यद्वाणे, निर्जीवा वैरिणोऽभवन् ।। ५५ ।।
आसीनःसीमलावण्या, वल्लभा तस्य सुन्दरी । कृता जयपताकेव, वेधसा सुन्दरीषु या ॥ ५६ ॥ समर्थः सर्वकार्येषु प्रजाराजार्थतत्परः । प्रतिभासागरो मन्त्री तथासीन्मतिसागरः ||५७॥ राज्ञो मदनदत्ताख्यः, प्राणेभ्योऽपि प्रियः सुहृद् । व्यवहारी सदाचारी, | तत्रास्ति सुजनाग्रणीः || ५८ || राकेन्दुवन्नभोऽध्यास्त, मेदिनीशोऽन्यदा सभाम् । सप्रभैर्विबुधैः सेव्यमानस्तारागणैरिव ॥ ५९॥ मता|नुसारतस्तत्र, विद्वांसो विविधं व्यधुः । संवादं धर्ममार्गस्य, स्वस्वयुक्तिप्रकाशतः || ६०|| तत्राहुरेके किल धर्म एष, परोपकारः क्रियते यदत्र | कारुण्यवात्सल्यविधानदानदाक्षिण्य भेदैर्बहुधा स गम्यः ॥ ६१ ॥ अन्ये वदन्तिस्म पुनः पयोधिपयः प्रवाहा इव विस्तृ|णन्तु | धर्मे विचारा विविधा जनानां धर्मः परं या कुलमार्गसेवा ॥ ६२ ॥ केचित्पुनः खानमुदाहरन्ति, धर्मस्य सारं बहुतीर्थतोयैः । समस्तदेवाननवैश्वदेवप्रतर्पणं वस्तुभिरुत्तमैश्च ॥ ६३ ॥ पुराणवेदादिकशास्त्रदिष्टैर्दानैरनेकैर्द्विजराजिपूजा । एकादशीवासरभुक्तिमुक्तिः, पित्रोस्तथा गौरवमात्मशक्त्या || ६४ || वापीसरः कूपविधानतश्च पयः प्रवाहस्थितियुक्तिरुर्व्याम् । गवाश्वमेधादिकयज्ञजालैः, सम्प्रीणनं | वाखिलदेवतानाम् ||६५ || त्रिभिर्विशेषकम् । उवाच चार्वाकमतानुयायी, कश्चित्पुनस्तत्र दुरात्ममुख्यः । स्वर्गापवर्गों किल पुण्यपापे,
-863%-%C3%8CK X43% 13% 13%